SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ अध्यात्मऊष्मेति-ऊष्मा धर्म उष्णस्पर्शवयादिपदार्थः सः।अर्क सूर्य / नापाकरोति स्वतापजरेण न स्फेटयति। तथा स्फुलिं षष्ठः प्रबं. सार: गावली वह्निकणश्रेणिः / दहनं दवानखप्रकाशं नैव दूरयति / तथा सिन्धुजलप्लवो नदीपूरः। अब्धि समुन दूरयति। सटीक तथा ग्रावा पाषाणशकलः। अन्यापतन् अनिमुखमापतन् सन् / सुरगिरि मेरुं न च दूरीकरोति / एवं पूर्वोक्तदृष्टा मन्तदा न्तिकयोजनाक्रमवत् / सर्वनयैकनावगरिमस्थानं सर्वेषां नयानामेकन्नाव एकत्र सिद्धरूपकरणं तस्य गरिमस्थानं // 23 // गौरवपदं गरिष्ठतागृहं वा। जिनेन्छागमं जिनेश्वरशासनं / अंशरचनारूपा नयैकदेशरचनामयी। तत्तद्दर्शनसंकथा तेषां तेषां मतवादिनां मतवार्ता / हन्तुं पराजवितुं / क्षमा समर्था / नेति न जवतीत्यर्थः // 203 // श्रथ जैनवादिनां स्वमतसाधने चित्तकालुष्यापहर्तृत्व स्तौतिPःसाध्यं परवादिनां परमतदेपं विना स्वं मतं तत्देपे च कषायपंककलुषं चेतः समापद्यते / सोऽयं निःस्वनिधिग्रहव्यवसितो वेतालकोपक्रमो नायं सर्वहितावहे जिनमते तत्त्वप्रसिद्धयर्थिनाम् साध्यमिति-परवादिनां परेऽन्यदर्शनसंबन्धिनो ये वादिनो वक्तारस्तेषां / परमतपं विना परदर्शनस्य देपोऽसदोषारोपणं निन्दा तिरस्कारो वा स्वमतगर्यो वा तं विना शते / स्वमात्मीयं / मतं दर्शनमनीष्टं च / दुःसाध्यं विशेषयितुमशक्यं जवति / च पुनः / तत्केपे परमतस्य तिरस्कारादिके कृते सति / चेतो मनः / कषायपंककलुषं कषायकर्दम-15|॥३०॥ मखं / समापद्यते स्वीकुरुते / सोऽयमनन्तरप्रदर्शिततिरस्कारादिव्यापारः। निःस्वनिधिग्रहव्यवसितो निर्धननिधानहरण CSCANCHCARECIENCHESTER
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy