________________ षष्ठः प्रबं. अध्यात्मसारः सटीकः // 103 // SROGRESCRC RECR55 एवं श्रुत्वा शब्दनयाः प्राहुःश्रुतवानुपयोगश्चेत्येतन्मिथ्या यथा वचः / तथात्मा शुरूपश्चेत्येवं शब्दनया जगुः // 5 // श्रुतवानिति-यथा येन दृष्टान्तेन / उपयोगः सामान्य विशेषात्मको ज्ञानव्यापारः / श्रुतवान् शब्दोल्लेखवानस्ति / इत्येवं कश्चिक्ति / तच्चैतत्पूर्वोक्तं / वचो वाक्यं / यथा मिथ्याऽसत् / कुतः 1 यतः सर्वोऽप्युपयोगः श्रुतवान्न जवति, किं तु श्रुतोपयोग एव श्रुतवान् नवतीत्यतो मिथ्यास्ति / तथा तेनैव प्रकारेण / आत्मा सर्वोऽपि जीवः / शुधः कर्ममलवर्जित इत्येतदपि वचो मिथ्या, सर्वोऽपि सर्वदा शुद्धो न नवति / इत्येवं पूर्वोक्तप्रकारं / शब्दनयाः शब्दोऽर्थोल्लापकध्वनिबोध्यो नावः प्रधानं येषां शब्दसमन्निरूद्वैवंजूतनयानां ते शब्दनयाः जगुर्जीवराशौ नेदेनोक्तवन्तः / अतः सर्वस्य शुकथनं एषां नयानां मते मिथ्या, सर्वस्याशुभकथनेऽपि तथेत्यर्थः॥ 5 // स्वानिप्रायमेव विशदीकरोति। शुकपर्यायरूपस्तदात्मा शुद्धः स्वजावकृत् / प्रथमाप्रथमत्वादिनेदोऽप्येवं हि तात्विकः / / 76 // | शुभेति-श्रात्मा जीवः / शुधो निष्कर्मा तदा तस्मिन् समये नवति, यदा शुधपर्यायरूपः शुधः पवित्रः पर्यायो ज्ञानादिधर्मविशेषस्तद्रूपः सन् / स्वनावकृत् स्वीयो जावः स्वन्नावः तं करोतीति स्वन्नावकृत् स्वस्वरूपनिष्पादनप्रवृत्त इति यावत् / एवं पूर्वोक्तप्रकारेण / हि स्फुटं / प्रथमाप्रथमत्वादिलेदोऽपि प्रथमः प्रधानोऽप्रथमोऽप्रधानस्तयोलावस्तत्त्वं // 20 //