SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रबं. अध्यात्म सार: सटीकः // 206 // उत्पादस्य दृष्टान्त उदाहरणं तस्य यदलमुत्पत्तिसामान्यात्सामर्थ्य तस्मादपि / श्रात्मधर्माणां जीवधर्माणां / नित्यताऽनुत्पत्तिमत्ता / नेति नास्ति / गगनोत्पत्तिबलादपि श्रात्मन उत्पत्तिमत्त्वं शेयमित्यर्थः // ए६ // अथर्जुसूत्रनयमतं दर्शयतिजुसूत्रनयस्तत्र कर्तृतां तस्य मन्यते / स्वयं परिणमत्यात्मा यं यं नावं यदा यदा // ए॥ शजुसूत्रनय इति-श्रात्मा जीवः।यदा यदा यस्मिन् यस्मिन् समये। यं यं यो योऽनिनवस्तं तं नावं सन्मत्यादिस्वरूपं / स्वयं स्वत एव, न परप्रेरणया।परिणमति तत्स्वजावतया समुन्नवति। तत्र तस्मिन् समये,न त्वन्यत्र ।ऋजु सूत्रनयः ऋजुःसरलोऽतीतानागतवक्रतात्यागेन वर्तमानमेव वस्तु सत्तया सूत्रयति कथयति यो नयो वाग्विलासः सः। तस्य जीवस्य तस्मिन् जावे। कर्तृतामपूर्वविधायितां / मन्यते स्वीकरोति उत्पत्तिमान नवतीत्यर्थः // ए॥ असौ परजावकर्तृत्वं न मन्यत इत्याहRI कर्तृत्वं परजावानामसौ नान्युपगच्छति / क्रियायं हि नैकस्य अव्यस्यानिमतं जिनैः // ए॥ कर्तृत्वमिति-असौ ऋजुसूत्रनयः। परजावानां परकीया अनात्मीयपौलिकवस्त्वन्तरीया वा ये नावा वस्तुनो जन्यधर्माः पर्यायास्तेषां / कर्तृत्वं विधातृत्वं / नान्युपगच्चति न स्वीकरोति / सर्वोऽपि कर्ता स्वकीयमेव नावं करोति, परकीयकरणे तु एक एव कश्चित्परमाएवादिः सकलजगत्कार्याणां कर्ता स्यात् , तदेवाह-कुतः ? हि यस्मात् / एकस्य // 206 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy