SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ USUGARRIGARSASHA शासनं तस्योच्छेदोऽनावः स्यानवेत् / इतिवादिनां इत्येवमुक्तरूपं वाक्यं वदन्ति जपन्ति ये ते तथा तेषां / लोकाचारादरश्रद्धा लोकाचारो लोकप्रवृत्तिदर्शनव्यवहारस्तस्य तस्मिन् वा य आदरोऽयमेवास्मदीयः श्रेयोमार्ग इत्येवं बहुमानस्तस्मिन् या श्रधा प्रतीतिः सा। लोकसंज्ञा लोकदृष्टिः। इति गीयते इत्युक्तनाम्ना जिनादिनिः प्रोच्यते / यदि शास्त्रोतरीत्या शुधस्यैव दीक्षासूत्रयोः प्रदानं क्रियते यथोक्तविधिनैव चावश्यकादि कर्तव्यं, नान्यथा, तदा जैनशासनस्योच्वेद एव स्यादतो यथा बहुजनः करोति तथा करणे न कश्चिद्दोषं पश्याम इत्येवंवादिनां लोकसंज्ञा शेयेत्यर्थः॥६७॥ अर्थतान् शिक्ष्यति| शिक्षितादिपदोपेतमप्यावश्यकमुच्यते / अव्यतो जावनिर्मुक्तमशुधस्य तु का कथा // 6 // 7 शिक्षितेति-शिदितादिपदोपेतं शिक्षा परिपक्वताविधानायान्यासः सा सञ्जाताऽस्येति शिक्षितं तदादि येषां तानि शिक्षितादीनि यानि पदानि कर्तव्ये कुशलतासंपादकानि स्थानानि तैरुपेतं युक्तं शिक्षितादिपदोपेतं / श्रादिपदादनुपयुक्तादयो ग्राह्याः। एवं विधमपि भव्यत आवश्यक व्येण जावावश्यककारणोदेशमात्रेण आवश्यकमवश्यकरणीयं / उच्यते कथ्यते / तर्हि अशुधस्य तु सूत्रनिरपेदाविधिकृतस्य तु / जावविनिर्मुक्तं नावः शुलपरिणामपूर्वकोपयोगविशेष| स्तेन निर्मुक्तं वर्जितं यत्तत्तथाविधं / का कथा किमुच्यते, तत्तु व्यावश्यकमपि वक्तुं न शक्यते, जावावश्यकस्याकारणत्वादित्यर्थः॥६॥ ARMANCCCCORRECAR
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy