SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ तृतीयप्रवं. अध्यात्म सारः सटीक // 7 // SCARRANGACASSA | श्रोघसंज्ञेति-अत्राननुष्ठाने / सामान्यज्ञानरूपा सामान्यं निर्विशेष सर्वसाधारणं श्राधिक्यवर्जितमिति यावत् यत् ज्ञानं बोधस्तद्रूपा तत्स्वजावा / श्रोघसंज्ञा प्रवृत्तप्रवाहदृष्टिः। च पुनः। निर्दोषसूत्रमार्गानपेक्षिणी निर्दोषस्य सूत्रोक्तमार्गस्यानपेक्षणमविलोकनं अस्ति अस्यामिति निर्दोषसूत्रमार्गानपेक्षिणी। लोकसंज्ञा सामान्यजनदृष्टिः / एते अपि निबन्धनं प्रवृत्तेः कारणं नवतः। अत्राननुष्ठाने ओघसंज्ञालोकसंज्ञान्यामेव प्रवृत्तिर्जवति न तु शास्त्रमार्गानुसारेणेति जावः६५ तयोर्मध्ये प्रथममोघसंज्ञालक्ष्षमाहन लोकं नापि सूत्रं नो गुरुवाचमपेक्षते / अनध्यवसितं किञ्चित् कुरुते चौघसंज्ञया // 66 // न लोकमिति-ओघसंझया ओघसंज्ञा उक्तरूपा तया प्रवृत्तोऽननुष्ठानी लोकं जनप्रवृत्तिं / नापेक्षते किमर्थ केन हेतुना है प्रवृत्तमिति न धारयति / नापि सूत्र एतच्छास्त्रं किं वक्तीत्यपि न विलोकयति। तथा नो गुरुवाचं गुरुन्निः किमुपदिष्टमित्यपि Pान विचारयति / किं तर्हि ? अनध्यवसितं शून्यमनसाझातमनुपलदितं / किंचित् यत्तत् यथा तथा / कुरुते स्वेच्छया आवश्यकादि करोतीत्यर्थः॥६६॥ अथ लोकसंज्ञालक्षणमाहशुद्धस्यान्वेषणे तीर्थोच्छेदः स्यादितिवादिनाम् / लोकाचारादरश्रका लोकसंझेति गीयते // 6 // | शुभस्येति-शुचस्यान्वेषणे दीक्षणे सूत्रप्रदानादिषु च सूत्रोक्तविधिना प्रवर्तनं शुद्ध प्रोच्यते तस्य यदन्वेषणं गवेषणं कर्तव्यत्वेन निर्धारणमिति यावत् तस्मिन् तथा कर्तुं निर्धारिते सति / तीर्थोच्छेदः तीर्यते नवोदधिरनेनेति तीर्थ जिन
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy