SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रनयोरेव विशेषेण त्यागमाहKII निषेधायानयोरेव विचित्रानर्थदायिनोः। सर्वत्रैवानिदानत्वं जिनेन्ः प्रतिपादितम् // 3 // निषेधायेति-अनयोरुक्तस्वरूपयोर्विषगरानुष्ठानयोः। विचित्रानर्थदायिनोः विचित्रा नरकतिर्यग्गतौ गमनादिरूपा विविधा अनर्था क्लेशाधुपजवास्तान दत्तः प्रयच्छतः ये ते तयोः। निषेधायैव निवारणायैव / जिनेन्बैर्जिनेश्वरैः / सर्वत्र सर्वस्मिन् धर्मव्यापारे / अनिदानमेव निदानासंसारहितमेव कर्तव्यं / प्रतिपादितं स्वागमे प्रोक्तमित्यर्थः // 3 // अथान्योऽन्यानुष्ठानमाहप्रणिधानाद्यनावेन कर्मानध्यवसायिनः / संमूर्बिमप्रवृत्तानमननुष्ठानमुच्यते // 6 // प्रणिधानेति-प्रणिधानाद्यनावेन प्रणिधानं क्रियमाणायां क्रियायामेकाग्रत्वेन सोपयोगता तत् श्रादि येषां ते, श्रादिपदादादरप्रयत्नादयो ग्राह्याः, तेषां योऽनावस्त्यागस्तेन / अनध्यवसायिनः न विद्यतेऽध्यवसायो खदये खदयतारूपशुलपरिणतिर्यस्य तस्य शून्यहृदयस्य / संमूर्बिमप्रवृत्तानं संमूर्वन्ति यत्र तत्रोत्पद्यन्ते ये पतङ्गनृङ्गकीटादयस्तेषां यत्प्रवृत्तं विमनस्कत्वेन प्रवर्तनं तदाजातीति तादृशं / यत्कर्म किया। तत् अननुष्ठानमन्योऽन्यानिधानमुच्यत इत्यर्थः॥६५॥ अत्र यज्ज्ञानं सद्दर्शयतिश्रोघसंज्ञात्र सामान्यज्ञानरूपा निबन्धनम् / लोकसंज्ञा च निर्दोषसूत्रमार्गानपेक्षिणी // 65 // SE6 **GAISASAGASTS
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy