________________ षष्ठः प्रबं. अध्यात्मसार: सटीका // 31 // यावत् यो जवति / स तु क्रियावैचित्र्यतः क्रियाया ज्ञानावरणादिकर्मणः श्योपशमस्य संयमव्यापारशुधेश्च विचित्रस्य जावो वैचित्र्यं तारतम्यं सम्यग्दृशोऽप्यस्ति ततः। जवेजायत इत्यर्थः॥ 151 // यदा तु सर्वतः शुद्धिर्जायते धारयो:योः / शैलेशीसंझितः स्थैर्यात्तदा स्यात्सर्वसंवरः // 15 // यदेति-तु पुनः। यदा यस्मिन् काले / योः पूर्वोक्तरूपयोः। धारयोर्योगोपयोगश्रेण्योः / सर्वतः सर्वविपर्यासालावतः / शुद्धिमध्यं / जायते संपद्यते / तदा तस्मिन् काले / शैलेशीसंझितः सर्वयोगनिरोधन शैलेशीत्यनिधानतः / स्थैर्यान्निश्चलसर्वात्मप्रदेशनवनात् / सर्वसंवरः सर्वपरजावनिरोधः स्यादित्यर्थः॥ 15 // ततोऽर्वाग् यच्च यावच्च स्थिरत्वं तावदात्मनः / संवरो योगचाञ्चल्यं यावत्तावत्किलाश्रवः // 153 // __तत इति-ततस्तस्माबैलेशीगुणस्थानात् / अर्वा प्रागधोवर्तिगुणस्थानेषु / यस्यात्मनः / यच्च यादृग् / यावच्च यत्पपरमाणं / यावत्कालं च / स्थिरत्वं निश्चलत्वं जवति / तस्यात्मनः। तावत् स्वस्वस्थैर्यानुमानेन / संवरो जवति / तथा यस्यात्मनः। यादृग् यावत्कालं च / योगचाञ्चव्यं योगानां मनोवाक्कायव्यापाररूपेणात्मप्रदेशानां चाश्चयं चलत्वं विद्यते।। किलेति सत्यं / तावत्कालं तस्य तागाश्रवो जवतीत्यर्थः // 153 // अथैनावुपसंहरतिअशुधनयतश्चैवं संवराश्रवसंकथा / संसारिणां च सिकानां न शुजनयतो जिदा // 15 // // 11 //