SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ अशुद्धेति-एवं पूर्वोक्तप्रकारेण / अशुधनयतो न शुधः सामान्य विशेषांशशुध्यादिवस्तुधर्मग्राहित्वेनाशुधो नयो नैगमादिको व्यार्थिकस्ततः तत्पक्षस्वीकारतः। संसारिणां नवस्थजीवानां / संवराश्रवसंकथा संवराश्रवयोः प्रोक्तरूपयोः संकथा विचारणा रचना वा प्रवर्तते / च पुनः। सिकानां मुक्तानां / शुधनयतः सर्वांशशुधपर्यायार्थिकनयाश्रयणात् / जिदा दकारणं / नेति नैवास्ति / ततो नास्ति संवराश्रवविचारणेत्यर्थः॥ 15 // अथ निर्जरां लक्ष्यतिनिर्जरा कर्मणां शाटो नात्मासौ कर्मपर्ययः। येन निर्जीयते कर्म स नावस्त्वात्मलक्षणम् // 155 // | निजेरेति-कर्मणां ज्ञानावरणीयादिकर्मपुजलानां / शाट आत्मप्रदेशेन्यः पतनं / तद्रूपा या निर्जरा कर्मविगमः। असौ प्रोक्तरूपा निर्जरा / कर्मपर्यायः कर्मणोऽवस्थान्तरप्राप्तिरूपास्ति / अयं नावः-कर्मपुजला एव कर्मावस्थां परित्यज्याकर्मावस्थां प्रामुवन्ति / तस्मात्सा आत्मा जीवो न भवति / तु पुनः। येन विशुचनावेन / कर्म पूर्वोपार्जितज्ञानावरपादिकर्मराशिः। निर्जीयते जीवेन स्वप्रदेशेन्यः परिशाव्य पृथक्कियते / स पूर्वोक्तो जावो बोधोपबृंहिततपःसंयममयः परिणाम एव / आत्मलक्षणमात्मस्वरूपं निर्जरा नवतीत्यर्थः॥ 155 // निर्जराकारणं जावतपःस्वरूपं दर्शयतिसत्तपो छादशविधं शुझानसमन्वितम् / श्रात्मशक्तिसमुबानं चित्तवृत्तिनिरोधकृत् // 156 // सत्तप इति-यत् श्रात्मशक्तिसमुत्थानं श्रात्मनो जीवस्य या शक्तिः कर्मनिर्जरोत्पादकसामर्थ्य तस्या यत्समुत्थानं| ASSACROSAUKAROSAROCALCCALCCCCRACT
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy