SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ षष्ठः प्रबं. अध्यात्मसारः सटीकः // 21 // BREACOCKR वीर्योलासपूर्वकसमुन्नवनं सुयत्नरूपं वा यत्तत्तथा / चित्तवृत्तिनिरोधकृत् चित्तं मनस्तस्य वृत्तिरात्मस्थानादहिःप्रवृत्तिस्तस्या निरोधो निवृत्तिस्तं करोति यत्तत्तथा / शुधज्ञानसमन्वितं सद्बोधेन सहितं / बादशविधं बाह्याच्यन्तरलेदेन षदषयप्रकारं / सत्तपः प्रधानतपस्या / तनावनिर्जरा जवतीत्यर्थः // 156 // यत्र रोधः कषायाणां ब्रह्म ध्यानं जिनस्य च / ज्ञातव्यं तत्तपः शुक्ष्मवशिष्टं तु लंघनम् // 157 // ___ यत्रेति-यत्र यस्मिन् तपसि कृते सति / कषायाणां क्रोधादीनां / रोधो हानिः / ब्रह्म मदनविकारानावः / जिनस्य वीतरागस्य / ध्यानमेकाग्रमनसा स्मरणं च भवति / तत्प्रोक्तरूपं शुधमदूषितं / तपो ज्ञातव्यं / अवशिष्टं शेषं तु / संघनं | देहशोषणं शेयमित्यर्थः // 17 // उक्तार्थ स्पष्टयतिबुजुदा देहकाश्यं च तपसो नास्ति लक्षणम् / तितिदाब्रह्मगुप्त्यादिस्थानं ज्ञानं तु तम्पुः // 15 // बुनुवति-बुनुक्षा क्षुधासहनं / च पुनः। देहकार्य शरीरदौर्बट्यकरणं / तपसस्तपस्यायाः। लक्षणं स्वरूपं / नास्ति न जवति / तुः संजावने / तितिक्षाब्रह्मगुप्यादिस्थानं तितिक्षा क्रोधदैन्याऽजावेन सहनपरिणामरूपा दमा ब्रह्मगुप्तिर्नेवधाब्रह्मचर्यपालनोपायः, ते के श्रादी येषां, आदिपदात्कषायचित्तनिरोधादयो ग्राह्याः, तेषां स्थानं निवासगृहं / यत् | ज्ञानं बोधस्तत्तु / तपुः तस्य तपसो वपुः शरीरं स्वरूपमस्तीत्यर्थः // 10 // झानेन निपुणेनैक्यं प्राप्तं चन्दनगन्धवत् / निर्जरामात्मनो दत्ते तपो नान्यादृशं क्वचित् // 15 // SECRUSALMUAROSAGACCOLORE // 21 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy