________________ ज्ञानेनेति-निपुणेन यथार्थवस्तुज्ञापनप्रवणेन / ज्ञानेन सोधेन / चन्दनगन्धवत् श्रीखंगादिसौरजतुह्यं / ऐक्यमेकात्मतां प्राप्तं तपःक्रियारुचिपरिणामपरिणतं / तपोऽनशनादिरूपं तत् / आत्मनो जीवस्य / निर्जरां प्रोक्तरूपां / दत्ते 4 प्रयवति / क्वचित् कुत्रापि / अन्यादृशं प्रोक्तादिलक्षणं / नेति नैव / दत्ते आत्मनाऽस्वीकृतत्वादित्यर्थः॥१५॥ तपस्वी जननक्त्या च शासनोलासनोत्रया। पुण्यं बध्नाति बहुलं मुच्यते तु गतस्पृहः // 160 // तपस्वीति-तपो विद्यते यस्य स तपस्वी मुनिः। शासनोन्नासनोत्थया शासनस्य जिनप्रवचनस्य यनासनं महिमोज्ञावनेनोद्दीपनं तेनोत्था समुत्पन्ना तया। जिननक्त्या जिनेषु जक्तिर्बहुमानता तया कृत्वा / बहुलं प्रचुरं / पुण्यं शुजकर्म / बध्नाति संचिनोति / तु पुनः / गतस्पृहो गताऽपनष्टा स्पृहा शासनोन्नत्यादिसकलवाञ्ग यस्मात् स तु तपस्वी। मुच्यते विगतशुजाशुलकर्मबन्धनो जवतीत्यर्थः // 160 // कर्मतापकरं ज्ञानं तपस्तन्नैव वेत्ति यः। प्राप्नोतु स हतस्वान्तो विपुलां निर्जरां कथम् // 161 // ___ कर्मेति-यस्तपस्वी / कर्मतापकर कर्मणां कार्मणशरीरपुखराशीनां तापः क्षयरूपसंतापस्तं करोति यत्तत्तबाजूतं / झानं सद्बोधस्तदेव / तपो नवति / तदेतत् नैव वेत्ति नैव जानाति तथाविधज्ञानाजावात् / स पूर्वोक्तरूपः / हतखान्तो नष्टचित्तस्तपस्वी / विपुलां विस्तीर्ण / निर्जरां देशतः कर्मक्यरूपां। कथं केनोपायेन / प्राप्नोतु खजतां / न केनापीत्यर्थः॥ 161 // अज्ञानी तपसा जन्मकोटिनिः कर्म यन्नयेत् / अन्तं ज्ञानतपोयुक्तस्तत्क्षणेनैव संहरेत् // 16 // ANSARMACARAN