SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ अध्यात्म षष्ठः प्रचं. सार सटीक // 20 // अज्ञानीति-न ज्ञानं तत्त्वबोधोऽझानं तदस्त्यस्येत्यज्ञानी / यत् यावत्परिमाणं / कर्म प्रसिद्धरूपं / तपसा तपःक्रियया / जन्मकोटिन्निः जन्मना जवपरंपरावृत्तीनां कोटयः कोटिशः संख्यास्तानिः / अन्तं विनाशं / नयेत् प्रापयेत् / / 8 तत्तावत्परिमाणं कर्म / ज्ञानतपोयुक्तो ज्ञानमेव तपः तपःक्रिया तेन युक्तः परिणतः। दणेनैव स्वट्पकालेनैव, न तु प्रनूतकालेन / संहरेत् विनाशं प्रापयेदित्यर्थः॥१६॥ अत एवाहज्ञानयोगतपःशुझमित्याहुर्मुनिपुंगवाः / तस्मान्निकाचितस्यापि कर्मणो युज्यते दयः // 163 // झानयोगेति-मुनिपुंगवा मुनिप्रधानाः / ज्ञानयोगतपःशुछ ज्ञानयोगो झानपूर्वकब्रह्मताप्राप्युपायः स एव तपः कर्मपणोपायस्तेन शुई विमलं / इत्येवं पूर्वोक्तरूपं / प्राहः प्रोक्तवन्तः। कस्मात् ? यतः तस्मात् ज्ञानयोगतपसः / निकाचितस्यापि सुतरांध्वनितबन्धनबच्चस्यापि / कर्मणो ज्ञानावरणादेः / यो विनाशः / युज्यते संजवति / तर्हि शिथि-| लबन्धक्ष्ये तु किमाश्चर्यमित्यर्थः॥ 163 // कुत एवमित्याहयदिहापूर्वकरणं श्रेणी शुद्धा च जायते / ध्रुवः स्थितिक्षयस्तत्र स्थितानां प्राच्यकर्मणाम् // 164 // यदिति यद्यस्माघदयमाणस्वरूपात् / इहास्मिन ज्ञानयोगतपसि / अपूर्वकरणमनादौ नवे कदाचिदप्यप्राप्तपूर्वमपूर्व तदेव यत्करणं अध्यवसायधारा / च पुनः / शुधा कषायोदयमलरहिता / श्रेणी कपकोपशमरूपयोरन्यतरा / जायते // 10 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy