________________ षष्ठः प्रबं. अध्यात्म- जिनेश्वराः। पुजवेन्यः परमाणुधिप्रदेशादिनेदनिन्नपुजखस्कन्धराशिन्यः / श्रात्मजन्यं जीवनव्यं / जिन्नं पृथक् / जगु सारः रुक्तवन्त इत्यर्थः॥४॥ सटीका अथ धर्मास्तिकायतस्तदाह॥१५॥ 6] धर्मस्य गतिहेतुत्वं गुणो ज्ञान तथात्मनः / धर्मास्तिकायात्तजिन्नमात्मजव्यं जगुर्जिनाः // 4 // धर्मस्येति-धर्मस्य धर्मास्तिकायरूपपदार्थस्य ।गतिहेतुत्वं गति वपुजलयोर्विवक्षितस्थानात् स्थानान्तरप्राप्तये गमनं तस्यास्तस्यां वा हेतुः साहाय्यत्वेनापेक्षाकारणं मत्स्यानां जलवत् तन्नावस्तत्त्वं / गुणस्तजन्यधर्मों यस्य वर्तते सोऽस्ति / तथाऽस्मानिन्नस्य श्रात्मनो ज्ञानं प्रोक्तरूपं गुणोऽस्ति / अतो धर्मास्तिकायात् प्रोक्तलक्षणात् / जिना आत्ममव्यं जीव|पदार्थ जिन्नं पृथग् जगुरित्यर्थः॥ ए॥ अधर्मास्तिकायतस्तदाहअधर्मे स्थितिहेतुत्वं गुणो ज्ञानगुणोऽसुमान् / ततोऽधर्मास्तिकायान्यमात्मप्रव्यं जगुर्जिनाः // 50 // अधर्म इति-अधर्मेऽधर्मास्तिकायपदार्थ / स्थितिडेतत्वं स्थितिः स्थानमचलनमिति यावत् तस्यां परिणता ये जीवपुजलास्तेषां स्थिती हेतुः सहकारितयाऽपेक्षाकारणं, मनुष्याणां स्थलवत् तनावस्तत्त्वं / गुणः संपाद्यो धर्मों यस्मिन् सोडस्ति / ज्ञानगुणोऽसुमान ज्ञानं गुणो धर्मो यस्य सः / असुमान् प्राणनृत् जीवोऽस्ति ततस्तस्मामुक्तव्यावृत्तिहेतुतः / // 15 //