________________ *REA***** श्रधर्मास्तिकायान्यं श्रधर्मास्तिकायः प्रोक्तधर्मस्वरूपस्तस्मादन्यं विखणधर्मयुक्तं श्रात्मव्यं प्रोक्तरूपं / जिनास्तीर्थ-15 6 कराः। जगुः प्रोचुरित्यर्थः // 50 // नजसस्तदाहअवगाहो गुणो व्योम्नो ज्ञानं खट्वात्मनो गुणः। व्योमास्तिकायात्तभिन्नमात्मअव्यं जगुर्जिनाः॥५॥ अवगाह इति-व्योम्नो गगनस्य गुणो जन्यधर्मः। श्रवगाहो गतिस्थितिपरिणामपरिणतानां जीवपुजलानामवगाहः प्रविशतामवकाशः स्थितानामाधारस्थानदानमिति यावत् भवति / खलु निश्चयेन / श्रात्मनो जीवस्य / गुणो धर्मः। शानं बोधोऽस्ति / तत्तस्माऽक्तव्यावृत्तिहेतुतः। व्योमास्तिकायात् श्राकाशास्तिकायात् / आत्मव्यं चेतनवस्तु / जिन्नमन्यत् / जिना श्रर्हन्तः। जगुरुक्तवन्त इत्यर्थः॥५१॥ श्रथ कालात्तदाहश्रात्मा ज्ञानगुणः सिद्धः समयो वर्तनागुणः / तन्निन्नं समयअव्यादात्मअव्यं जगुर्जिनाः // 5 // आत्मेति-श्रआत्मा जीवः / ज्ञानगुणो ज्ञानं बोधः स एव गुणो धर्मो यस्येत्येवंरूपः। सियो निणीतोऽस्ति / समयः कालः / वर्तनागुणो वर्तना नवपुराणादिकरणरूपेण पूर्वापरत्वरूपेण वा प्रवर्तनं सैव गुणो धर्मों यस्येत्येवंरूपोऽस्ति / तत्तस्मामुक्तव्यावृत्तिलक्षणात् समयकव्यात् कालाख्यपदार्थात् / जिन्नमन्यत् / श्रात्मकन्यं जीववस्तु / जिनाः सर्वज्ञाः। जगुःप्रोचुरित्यर्थः॥५॥ * * ******