________________ षष्ठः प्रबं. अध्यात्म सार: सटीकः // 16 // HALISASEISTOSESSORS श्रात्मनस्तदजीवेन्यो विजिन्नत्वं व्यवस्थितम् / व्यक्तिन्नेदनयादेशादजीवत्वमपीष्यते // 53 // श्रात्मन इति-तत्तस्मात् पूर्वोक्तहेतुपरंपरातः। अजीवेन्यः पुजलधर्माधर्मननोच्यः। श्रात्मनो जीवस्य / विजिन्नत्वं विशिष्टव्यावृत्तिमत्त्वं / व्यवस्थितं प्रतिष्ठितं अत्राऽनेकेष्वपिजीवलक्षणेषु सत्सु यदेकमेव ज्ञानलक्षणमाश्रित्य व्यावृत्तयो दर्शितास्तत्तत्र ज्ञानस्य सर्वदा सर्वास्ववस्थास्वन्वयित्वेनाऽव्यभिचारिखक्षणं प्रधानीकृत्योक्तमित्यर्थः। श्रयात्मनोऽपिकथञ्चिदजीवत्वमस्तीत्याह-व्यक्तिदनयादेशात् व्यक्तिर्विशिष्टविशिष्टतरविशिष्टतमन्निनगुणाश्रयो विशेषणं तया नेदःपृथक्त्वं मन्यते यो नयो व्यवहारादिकस्तस्य य आदेशो वस्तुप्रमाणीकरणे पदः सामान्यप्रकार इति यावत् तस्मात् / अजीवत्वं जीवशब्दस्य प्रवृत्तिव्युत्पत्तिनिमित्तयोलेंदाश्रयणादचेतनत्वमपि / न त्वेकं जीवत्वमेवेत्यपिशब्दार्थः / इष्यते मन्यामह इत्यर्थः॥ 53 // अजीवत्वमेव स्पष्टयतिश्रजीवा जन्मिनः शुधनावप्राणव्यपेक्षया / सिझाश्च निर्मलझाना अव्यप्राणव्यपेक्षया // 54 // अजीवा इति-शुधनावप्राणव्यपेक्ष्या शुधाः केवखनिजस्वरूपजूताः सर्वोपाधिवर्जितत्वेन निर्दोषा वा जावप्राणाः स्वरूपसिघजीवनविशेषा निरावरणशानादयस्तेषां या व्यपेक्षा विशिष्टापेक्षा तया प्राप्त्यपेक्षया / जन्मिनो जन्मजाजः संसारिणः सर्वे सत्त्वाः। श्रजीवा उक्तजीवनवर्जितत्वेनाजीवत्वेन ग्राह्या जवन्ति। च पुनः। सिधा मुक्तिस्था निरञ्जनाः // 16 //