SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ USANSAR निर्मखज्ञानाः सुविशुधकेवलज्ञानदर्शनधराः / व्यप्राणन्यपेक्ष्या अव्यतोऽप्राधान्यात् प्राणा आयुरिन्जियादयस्तेषां या व्यपेक्षाऽसंबन्धापेक्षा तया व्यप्राणालावादजीवा जवन्तीत्यर्थः॥ 54 // श्रथ त्रिजिः श्लोकैव्यजावप्राणानेवाहइन्द्रियाणि बलं श्वासोटासो ह्यायुस्तथाऽपरम् / अव्यप्राणाश्चतुर्नेदाः पर्याया पुजलाश्रिताः // 5 // / इन्धियाणीति-इन्धियाणि श्रोत्रादीनि पञ्च / बलं कायबखादि त्रिविधं / श्वासोच्छासः प्रसिद्धः / तथाऽपरमन्यत् / आयुजीवितं / हि स्फुटं / व्यप्राणा प्रव्येणाप्रधानजावेन प्राणा जीवितविशेषाः। चतुर्नेदाश्चतुर्विधाः / पुजलाश्रिताः कार्मणादिपुजवजन्याः। पर्यायाः परिणामा उत्पादव्ययस्वरूपा जावाः सन्ति, तैरव्ययधी जीवो नजीवतीत्यर्थः॥ 55 // कथमित्याहजिन्नास्ते झात्मनोऽत्यन्तं तदेतैर्नास्ति जीवनम् / ज्ञानवीर्यसदाश्वासनित्य स्थितिविकारिजिः॥५६॥ | जिन्ना इति-हि यस्मात्कारणात् / ते व्यप्राणाः। श्रात्मनो जीवात् / अत्यन्तं समतिशयेन / जिन्नाः पृथक्सत्ताकाः। तत्तस्मामुक्तहेतुतः। एतैः पूर्वोक्तैरात्मनो जिन्नैव्यप्राणैः। जीवस्य जीवनं नास्ति न विद्यते / कुतः यतो ज्ञानवीर्यसदाश्वासनित्यस्थितिविकारित्तिः ज्ञानं सर्वावनासिकेवखरूपं, वीर्यमनन्तशल्याख्यं, सदाश्वासः शाश्वतानन्दमयत्वं, नित्यस्थितिः सर्वदा शाश्वतजीवनं, तेषां इन्फे कृते, तेषां विकारो विपर्ययत्नावः, सोऽस्त्येषां व्यप्राणानां तैः। जीवन जीवस्य सनातनजीवितव्यं नास्ति न विद्यत इत्यर्थः॥५६॥ OCALCASS40CCCCCCCCC
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy