SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ तुतः / तस्य जीवस्य / मूतेन रूपिणा / देहेन शरीरेण साधू / एकत्वमजिन्नत्वं / कहिंचित् कदाचिदपि / न नव नवतीत्यर्थः // 6 // सन्निकृष्टान्मनोवाणीकर्मादेरपि पुजलात / विप्रकृष्टाफनादेश्च जाव्यैवं जिन्नतात्मनः // 4 // ___ सन्निकृष्टादिति एवं पूर्वोक्तप्रकारेण / मनोवाणीकर्मादेः मनो मनस उपादानजूता मनस्त्वेन परिणता वा पुला मनःप्रोच्यते।वाणी वाग् तस्या योग्या वा वाक्त्वेन परिणताः पुस्खाः ते च। कर्मश्वासनिःश्वासादिरूपक्रियावान् कायः, तत्त्वेन परिणता वा पुजलाः, ते श्रादयो यस्य, आदिपदात्तैजसकार्मणादयो ग्राह्याः, तस्मात् / सन्निकृष्टात् जीवप्रदेशानामासन्नतरवती तस्मादपि / पुजलात् पुजलसमूहात् / च पुनः / धनादेः धनं वित्तं तदादि यस्य, श्रादिपदाहशयनासनादयो ग्राह्याः, तस्मात् / विप्रकृष्टात् विशेषेण प्रकृष्टं दूरं जिन्नत्वे वर्तत इति विप्रकृष्टं तस्मादपि पुजलात् / श्रात्मनो जीवस्य / जिन्नता पृथक्त्वं / जाव्या विज्ञेयेत्यर्थः॥४॥ इत्येवं देहादिगृहीतपुखेन्यो जिन्नत्वमुक्तमय पुजखास्तिकायतो जिन्नत्वमाहपुजलानां गुणो मूर्तिरात्मा ज्ञानगुणः पुनः / पुजलेभ्यस्ततो जिन्नमात्मव्यं जगुर्जिनाः // 4 // पुनसानामिति-पुजलानां परमाणूनां। गुणः संपाद्यो धर्मः। मूर्तिराकारो वर्तते / पुनःशब्दोऽवधारणे / तेन च श्रात्मा जीवः / ज्ञानगुणो शानमेवगुणः संपादनीयो धर्मो यस्य स तथा, न त्वाकारादिः / ततस्तस्माद्धर्मजेदेन जिन्नत्वात् / जिना PSSSSSSAGARAA%*
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy