________________ षष्ठः प्रबं. अध्यात्मसार: सटीक दिवेदनापरिणामवान् नवति / अतो मूर्त साकारत्वं / निमित्तमात्रं वेदनायाः समग्रहेतुत्वं / नो न स्यात् / किं तु अन्वयि मूर्तत्वं हेतुसमूहे सहचारि जवति / किंवत् ? घटे घटनिष्पत्तौ / दमवत् चक्रादिहेतुवृन्दे कुखाखयष्टिवदित्यर्थः॥४॥ उतार्थ स्पष्टीकरोतिझानाख्या चेतना बोधः कर्माख्या विष्टरक्तता। जन्तोः कर्मफलाख्या सा वेदनाप्यपदिश्यते // 4 // ज्ञानाख्येति-जन्तोजींवस्य / बोधो विषयादिवस्तुस्वरूपविज्ञप्तिः। चेतना चिद्पपरिणतिः।ज्ञानाख्या ज्ञानस्वजावता / व्यपदिश्यते प्रोच्यते / बिष्टरक्तता क्षेषोऽप्रीतिस्वजावो विष्टः, रागो रञ्जनस्वजावो रक्तः, तयोर्जावो लिष्टरक्तता | चेतनापरिणतिः / कर्माख्या कर्म शुजाशुजादृष्टोदयं तद्रूपाख्या स्वजावता व्यपदिश्यते / या वेदना शुनाशुलानुजवनस्वजावः / सा कर्मफलाख्या क्रियाजन्यसदसत्कर्मफखस्वजावता व्यपदिश्यते प्रोच्यत इत्यर्थः॥४॥ एतदेव स्पष्टयतिनात्मा तस्मादमूर्त्तत्वं चैतन्यं चातिवर्तते / श्रतो देहेन नैकत्वं तस्य मूर्तेन कर्हि चित् // 46 // नात्मेति-तस्मामुक्तकारणात् / आत्मा जीवः / अमूर्त्तत्वमरूपित्वं / च पुनः / चैतन्यत्वं चेतनामत्त्वं सचेतनतामिति यावत् / नेति नैव / अतिवर्तते समुझंघयति, निराकारत्वं चेतनत्वं च न त्यजतीति जावः / अतोऽस्मामुक्तहे ॥१ए।