________________ C षष्ठः प्रर्व. श्रध्यात्म- बन्धस्य हेतुर्जनको योऽध्यवसायो रागादिपरिणामः स एवात्मा परिणामपरिणामिनोरनन्यत्वादात्मैव बन्धः / प्रकीर्तितः सारः कथित इत्यर्थः॥ 166 // सटीकः कथमित्याह॥२२॥ PI वेष्टयत्यात्मनात्मानं यथा सर्पस्तथासुमान् / तत्तद्भावैः परिणतो बन्नात्यात्मानमात्मना // 167 // वेष्टयतीति-यथा येन न्यायेन / सर्पोऽहिः। श्रात्मना स्वदेहेन / श्रात्मानं स्वदेहं / वेष्टयत्यावृणोति / तथा तेनैव प्रकारेण / असुमानात्मा / तत्तनावैः तैस्तै रागादिरूपैनोवैः परिणामविशेषैः / परिणत उपयुक्तः / आत्मना स्वपरिणा| मेन / श्रात्मानं स्वं / बध्नाति परिणामविशेषगृहीतकर्मराशिना वेष्टयतीत्यर्थः॥१६७॥ पुनरपि दृष्टान्तयतिबनाति खं यथा कोशकारकीटः स्वतन्तुनिः / आत्मनः स्वगतै वैर्बन्धने सोपमा स्मृता // 16 // बनातीति-यथा येन न्यायेन / कोशकारकीटः कोशः पट्टसूत्रं 'रेशम' इति लोके प्रसिहं, तजनकः कीटः कृमिः। स्वतन्तुन्निः स्वकीयलालातन्तुनिः / स्वं स्वशरीरं / बध्नाति बन्धं प्रापयति / तथा तेनैव प्रकारेण / श्रात्मनो जीवस्य / स्वगतैः स्वस्मिन् गताः प्रतिष्ठितास्तैः / नावै रागादिपरिणामैः / बन्धने बन्धप्रापणे / सा प्रोक्तरूपा / उपमा सादृश्यं / स्मृता कश्रितेत्यर्थः॥ 16 // OCCANCERS -SLOCACHCECACCESCALAKALOCALS // 12 //