________________ अध्यात्म सारः सटीकः // 3 // SOCIOCESSORIES दिपदार्थानामधीनं वशवर्ति विद्यते / तथा क्षयि यो विनाशोऽस्ति अस्य तत्तथा / तथा विषयकांदोघमलिनं विषयाः प्रथमप्रबंधा शब्दरूपगन्धरसस्पर्शास्तेषां या कांक्षा अजिलापास्तासां य श्रोधः समूहस्तेन मलिनमपवित्रं / तथा जीतिस्थानं नीतिः स्वपरजातितो जयं तस्याः स्थानं निवासनूतं / तदपि एवं सत्यपि / कुमतिर्बुधिः संसारिजन्तुः। तत्र तस्मिन्नुक्तरूपे सुखे / रमते प्रमोदं जजते / तुः पुनरर्थे / बुधास्तु पंमितास्तु / स्वाधीने स्वस्यात्मनोऽधीने स्वजावोन्नवत्वादात्मवशवर्तिनि / तथाऽदयिणि न विद्यते यो विनाशोऽस्य श्रात्मप्रनवत्वात् तस्मिन् / तथा करणौत्सुक्यरहिते करणानि इन्धियमनांसि तत्कृतं यदौत्सुक्यं विषयानिखापौत्कंठ्यं तेन रहितं वर्जितं तस्मिन् / एतादृशे प्रगलितनयाध्यात्मिकसुखे प्रगलितं सुदूरतरमुदिप्तं नयं त्रासो यस्मात्तद्रपमाध्यात्मिकमात्मनिष्ठं यत्सुखं प्रमोदस्तस्मिन्।निलीना नितरां लीना मग्नास्तिष्ठन्ति सर्वदा आसते इत्यर्थः अथोपसंहरन्नाह__ तदेतनाषन्ते जगदलयदानं खलु नव-स्वरूपानुध्यानं शमसुखनिदानं कृतधियः।। स्थिरीजूते यस्मिन् विधुकिरणकर्पूर विमला, यशःश्रीःप्रौढा स्याजिनसमयतत्त्व स्थिति विदाम्॥१०॥ ॥इति नवस्वरूपचिन्ताधिकारश्चतुर्थः॥४॥ // इति श्रीमहोपाध्यायकट्याणविजयगणिशिष्यमुख्यपंमितश्रीलानविजयगणिशिष्यमुख्यपमितश्रीजितविजयगणिसतीर्थ्यतिखकपमितश्रीनय विजयगणिचरणकमलचञ्चरीकेण पंमितश्रीपद्मविजयगणिसहोदरेण पंमितश्रीयशोविजयेन विरचितेऽध्यात्मसारप्रकरणे प्रथमः प्रबन्धः॥१॥