________________ LOCALCRECORRECACAS बहिर्याःप्रेयस्यःकिमु मनसि ता नात्मरतयस्ततः स्वाधीनं कस्त्यजति सुखमिलत्यथ परम् // 10 // जव इति–नवे देवमनुष्यजन्मनि / गजतुरगगोसंग्रहकृता गजा हस्तिनः, तुरगा वाजिनः, गावो धेनवो वृषनाश्च, एतेषां यः संग्रहः समूहस्तेन कृता निष्पादिता / या श्रूयमाणा दृश्यमाना च / राज्यश्री राज्यलक्ष्मीः / सा पूर्वोक्ता / किमिति प्रश्ने / ज्ञानध्यानप्रशमजनिता ज्ञानजनिता ध्यानजनिताप्रशमजनिता च। तत्र ज्ञानजनिता श्रुतान्यासादिगजगजनायुक्ता, ध्यानजनिता धर्म्यशुक्लघादशनावनातुरंगतरंगसमुन्वलिता, प्रशमजनिता च प्रकृष्टशान्तिस्थैर्यललितगतिगोवृषनशोनिता। किं योगिनां योगवतां राज्यलक्ष्मीत्यागिनामिति यावत्। स्वमनसि न नवति ? अपितु नवत्येवेत्यर्थः। तथा बहिर्मनुष्यादिराज्ये / या रूपाद्यनिमानवत्यः। प्रेयस्यः प्रियप्रमदाः सन्ति / ताः। किमु वितर्कयामि। योगिनां मनसि हृदये। आत्मरतयः श्रात्मा सकलकर्ममलवर्जितजीवस्वरूपस्तस्मिन् या रतयः प्रीतिकबोलमालास्ताः किं शच्यादिन्योऽधिकप्रमोददा न सन्ति ? सन्त्येवेत्यर्थः / ततस्तस्मात् / ईदृक् स्वाधीनं स्ववशं सुखं / कः सकर्णः / त्यजति परिहरति / अथ | च परमस्वाधीनमिति ? नेवतीत्यर्थः॥१०॥ अथ सांसारिकसुखस्य निन्द्यत्वमाहपराधीनं शर्म दयि विषयकांदौघमलिनं, नवे नीतिस्थानं तदपि कुमतिस्तत्र रमते / बुधास्तु स्वाधीनेऽदयिणि करणौत्सुक्यरहिते, निलीनास्तिष्ठन्ति प्रगसितजयाध्यात्मिकसुखे॥१०॥ पराधीनमिति-लवे संसारे / यधर्म सर्वदेवमनुजानां सुखं विद्यते / तत्सर्वं पराधीनं परेषां कुसुमचन्दनखाद्यख्या