________________ प्रथमप्रबंध अध्यात्मसार: सटीकः // 31 // 3,998898-99%%%%%%% उक्तार्थमेव स्पष्टयन्नाहदधानाः काठिन्यं निरवधिकमाविद्यकजव-प्रपञ्चाः पञ्चालीकुचकलशवन्नातिरतिदाः। गलत्यवानाचे प्रसृमररुचावात्मनि विधी, चिदानन्दस्यन्दः सहज इतितेच्योऽस्तु विरतिः॥ए॥ दधाना इति-श्राविद्यकजवप्रपञ्चाः न विद्याऽविद्याऽज्ञानदशा तस्यां नवा अविद्यकास्त एवाविद्यका ये जवप्रपञ्चा नवसंबन्धिनः प्रपञ्चा मातृपितृप्रतिसंबन्धविस्तारास्ते तथा। निरवधिक निःसीमममर्यादकमिति यावत् / काविन्यं कठोरत्वं सुगाढनिर्नेद्यस्वरूपत्वमिति यावत् / दधाना बित्राणाः। तथाप्यस्माकं पञ्चालीकुचकलशवत् पञ्चाली काष्ठपाषाणादिनिः रचिता पुत्तलिका तस्याः कुचौ स्तनौ तावेव कलशौ तत् / न रतिदाः प्रीतिदायिनो न लवन्ति / कस्मिन् सतीत्याहअज्ञानानेऽझानं घ्रान्तिकानं तदेवानं घनपटलं तस्मिन् / गलति विनाशं गति सति / तथा प्रसूमररुचौ प्रसृमरा विस्तारवती रुचिः कान्तिर्यस्य स तस्मिन् / श्रात्मनि जीवे / तद्रपे विधौ चन्छे समुदिते सति।चिदानन्दस्यन्दः चिज्ज्ञानं | तेन तस्य वा य आनन्द आहादस्तस्य यः स्यन्दः प्रस्रवः सः। सहजः स्वाजाविको जायते / इत्यस्मातोः / तेन्यो जवप्रपञ्चेन्यः। विरतिनिवृत्तिः। अस्तु जवतु / इति // एए॥ सांसारिकश्रीत्यागिनामान्तरश्रीखाजः स्यादित्याहजवे या राज्यश्रीगजतुरगगोसंग्रहकृता, न सा ज्ञानध्यानप्रशमजनिता किं स्वमनसि / ***RARASSIS सहजः स्वायत सति। चिट पतु / इति // * // 31 // %*