SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ RECESSORSCIENCESCALEN ज्ञानं घौ चन्छौ प्रतिनासेते यस्मिन् ज्ञाने तत्तथा तत् संसारस्वरूपमविद्यमानमिव जासते, यतः संबन्धाः सर्वेऽपि कर्मजन्या एव नवन्ति, न तु परमार्थेन कोऽप्यस्तीत्यर्थः // 7 // श्रथ प्रन्थकारः स्वस्य पूर्वापरावस्थान्यां संसारासारतां दर्शयन्नाह-- प्रियावाणीवीणाशयनतनुसंवाधनसुखै-नवोऽयं पीयूषैटित इति पूर्व मतिरजूत् अकस्मादस्माकं परिकलिततत्त्वोपनिषदा-मिदानीमेतस्मिन्न रतिरपि तु खात्मनि रतिः // ए // प्रियेति-पूर्व पुरा नवस्वरूपानवबोधकाखे / अस्माकमस्मच्चित्ते / इति इत्थंप्रकारा / मतिबुद्धिः। अनूदासीत् / इतीति किमित्याह-अयं मनुष्यादिगतिरूपो नवः संसारः / प्रियावाणीवीणाशयनतनुसंबाधनसुखैः प्रियाः सुरूपस्नेहवत्त्वेन वसलाः स्त्रियः, वाणी विलासमनोहरा लखितवाक्पचतिः, वीणा तंत्र्या दिवाद्यध्वनिः, शयनं शय्या, तनुसंबाधनं तनुः शरीरं तस्याः सुरनितैलादितिः स्नानोपस्करैः संमर्दनादिकरणं, तेषां इन्धः, तैः एलिः पदार्यानि सुखानि तैस्तद्रपैः / सुखशब्दस्य प्रत्येकं संबन्धः, इन्धान्ते श्रूयमाणत्वात् / पीयूषैरमृतैः। घटितो रचितोऽस्ति इति पूर्व मतिरनूदित्यर्थः / तुः| पुनरर्थे / इदानीं तु संप्रतिकाले तु / अकस्मात् सहसाऽतर्कितं / परिकलिततत्त्वोपनिषदां परिकलिता स्फुरिता प्राप्तेति यावत् तत्त्वस्य संसारपरमार्थस्य ब्रह्मस्वरूपस्य वोपनिषद् ज्ञानरहस्य यैस्तेषामस्माकं / एतस्मिन् नवे / रतिः प्रीतिः नोत्प. द्यते / अपि तु स्वात्मन्येव रतिः प्रीतिः समुत्पद्यत इत्यर्थः // ए॥ ACCOCCASSOCCARRCCCESCR-CA
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy