SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः सटीकः // 30 // मूर्ख इति यावत् तादृशे / पत्यौ नर्तरि / मृगशः मृगस्येव दृशौ नयने यस्याः सा तस्याः स्त्रियाः। नेहखहरीव स्नेहात प्रवमवधः प्रेम तेन तस्य वा या खहरी तरंगः सेव / यथा मूखें नर्तरि विदग्धायाः स्त्रियाः प्रेमकटाक्षा विफखास्तथा विफखन्नवक्रीमा तात्त्विकदृशां हृदयं दहतीत्यर्थः // ए६॥ अथ संसारसंबन्धाः सर्वे मिथ्या सन्तीत्याहप्रनाते संजाते नवति वितथा स्वापकलना, द्विचन्मज्ञानं वा तिमिरविरहे निर्मसदृशाम् / तथा मिथ्यारूपः स्फुरति विदिते तत्त्व विषये, नवोऽयं साधूनामुपरत विकल्पस्थिरधियाम् ॥ए॥ | प्रजात इति-हे जव्य तत्त्वविषये तत्त्वमारमादेः पारमार्थिकमसाधारणं खक्षणं तस्य यो विषयः स्वसत्ताधारेऽवस्थितिस्थानं तस्मिन् / विदिते यथास्थिततया ज्ञाते सति / उपरतविकल्पस्थिरधियां उपरता निवृत्ताः शान्ता इति यावत् विकल्पा ममतासंबन्धिसंकल्पा येषां अत एव स्थिरा स्वात्मारामे निश्चखा धीवुछिर्येषां ते तथा तेषां / साधूनां साधवो मोक्षसाधनैकनिष्ठा मुनयस्तेषां / श्रयमुक्तस्वरूपो जवः संसारः। तथा वक्ष्यमाणप्रकारेण / मिथ्यारूप: मिथ्याऽविद्यमानसंबन्धं रूपं स्वरूपं यस्य स तथा / स्फुरति प्रतिजासते / तथा कथं यथा प्रजाते संजाते प्रजातः प्रत्यूषकाखस्तस्मिन् सं सम्यकप्रकारेण सूर्योदयादिना जाते सति / स्वापकखना स्वापः शयनं स्वप्नवती निशा तस्य या कखना स्वमगतपदार्थदर्शनवती मतिः सा / वितथा विपर्ययरूपाऽविद्यमानेव / जवति नासते / वाऽथवा तिमिरविरहे तिमिरो नेत्ररोगविशे- 4 // 30 // पस्तस्य विरहो वियोगः स तथा तस्मिन् सति / निर्मसदृशां निर्मले विमखे दृशौ चक्षुषी येषां ते तथा तेषां / विचन्छ KRAHASIAT निर्मात नासखमवती जात मना" मियाsal
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy