________________ ECRORSCOREGARCARE सहर्षा जवन्ति / क्षणं परिनृत्यन्ति नाटकं कुर्वन्ति / एवमुक्तचेष्टावन्तः किं ग्रहिता न जवन्ति / जवन्त्येवेत्यर्थः॥५॥ जवस्तत्त्वष्टीनां हृदयदाहहेतुरिति चिन्तनीयतयाहथपूर्णा विद्येव प्रकटखलमैत्रीव कुनय-प्रणालीवास्थाने विधववनितायौवन मिव / थनिष्णाते पत्यौ मृगदृश श्व स्नेहलहरी, नवक्रीमा बीमा दहति हृदयं तात्विकशाम // 6 // अपूर्णेति-तात्त्विकाशां तत्वे वस्तुपरमार्थे दृग् दृष्टिदर्शनं वर्तते येषां ते तथा तेषां / जवक्रीमा जवे या क्रीमा जलाशयादिषु घनितादिन्तिः सह विनोदचेष्टा सैव। बीमा खड्जा तमुत्पादकत्वात् / हृदयं मनः।दहति ज्वालयति, खेदयुक्तं करोतीत्यर्थः / किमिव ? अपूर्णा न पूर्णाऽधीता पठिता या विद्या ज्ञानाच्यासः सेव यथा पंमितसदसि दहति, वादिपराजितो जातसंतापश्चिन्तयति धिग्मां किं मया कृतं यत्तदा पूर्ण नाधीतमिति / एवं नवक्रीमा संसारविलासोऽपि वयःपरिणामे वैराग्यादिप्राप्तौ वा हृदयसंतापदा जवति / तथा प्रकटखखमैत्रीव प्रकटा स्पष्टतयैव ज्ञाता खखस्य मायाविनो या मित्रस्य जावो मैत्री सेव यथा मित्रस्य खखत्वे ज्ञाते दाहो नवति तथा जवक्रीमाया नैर्गुण्ये ज्ञाते संतापो नवत्येथेत्यर्थः / तथा श्रास्थाने सत्सलायां / कुनयप्रणाखीव कुस्सितो निन्द्यो नयो न्यायस्तस्य तद्पा वा प्रणाली परंपराप्रवृत्तिः | सेव / यथा सजनसनायामन्याये जाते संतापो जवति तथाऽन्यायरूपा जवक्रीमापि संतापकारिणीत्यर्थः। तथा विधववनितायौवनमिव विगतो विनष्टो धवो जर्ता यस्याः सा चासौ वनिता च स्त्री तस्या यद्यौवनं तारुण्यं तदिष / यथा विधवातारुण्यं प्रतिक्षणं संतापजनक वर्तते तथा जवक्रीमापि प्रतिक्षणं संतापदा जवतीत्यर्थः। तथाऽनिष्णातेऽनिपुणे KARAEKACKS