SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्रथमप्रबंध: अध्यात्म सारः सरीकः ES RESEARCRAAAAAA अयं नवो विश्वासघातकोऽस्तीति जावनीयतयाहपणैः प्राणैर्ग्रहात्यहह महति स्वार्थ श्ह यान् , त्यजत्युच्चैलॊकस्तृणवदघृणस्तानपरथा। विषं वान्ते वक्त्रेऽमृतमिति च विश्वासहतिक-जवादित्युठेगो यदि नगदितैः किं तदधिकैः॥ए॥ पणैरिति-अहहेति खेदे / जोः प्राणिन् / इति विश्वासहतिकृतवात् इत्येवमनन्तरवक्ष्यमाणप्रकारेण विश्वासः श्रया प्रतीतिरिति यावत् तस्य हतिर्विनाशस्तां करोतीति विश्वासहतिकृत् स चासौ नवः संसारस्तस्मात् / यदि यदा / तवास्मन उगो वैराग्यमौदासीन्यमिति यावत् / न जातः / तदा तदधिकैस्तस्माघश्यमाणस्वरूपादधिकैः। गदितैः कथनैः। किं फलं नवेत्, न किमपीत्यर्थः / इतीति किं ? हास्मिन् नवे / लोको जनः / महति स्वार्थे प्रजूते प्रयोजने समुत्पन्ने सति / यान् स्वजनादिपदार्थान् / पर्बहुन्निः स्तुतिप्रकारैर्धनैर्वा प्राणैश्चासुनिरायुरिन्जियादिभिः कृत्वा धनं जीवितं च दत्वेत्यर्थः / गृह्णाति स्वीकरोति / तानेव स्वजनादिपदार्थान् / अपरथा स्वार्थसिम्य नावे / नरतिशयेन / अघृणो निस्तृपः सन् / तृणवत् पादलपतृणवत् / त्यजति परिहरति / अतः स्वान्ते मनसि तस्य लोकस्येत्यर्थः। विर्ष हाखाहर / तथा वक्त्रे तस्यैव मुखे / अमृतं सुधा वर्तते / स्वार्थनिष्ठ एव सांसारिको जनो मनसा सर्वस्यानिष्टचिन्तकत्वात् हदि [विषजूदेव, मुखे तु मिष्टनाषित्वादमृतभृदित्यर्थः॥ ए.॥ नवजवनस्य वैषम्यं चिन्तनीयमित्याहदृशां प्रान्तैः कान्तैः कलयति मुदं कोपकलितै-रमीनिः खिन्नः स्याद् घनधननिधीनामपि गुणी / H5 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy