SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ पञ्चमप्रवं. अध्यात्मसारः सटीका // 14 // देहेति-देहनिर्वाहमात्रार्था देहो धर्महेतुशरीरं तस्य निर्वाहः प्रतिपालनं संपादनं वा तावन्मात्र एवार्थः प्रयोजन यस्याः सा / निदाटनादिका निक्षार्थ यदटनं भ्रमणं तदादि यस्यां सा, आदिपदात् बहिर्जूम्याद्यटनं ग्राह्यं / यापि या क्रियमाणा / क्रिया गमनादिव्यवहारो दृश्यते / सापि झानिनो ज्ञानयोगवतः / असंगात् अनाद्यन्यासस्वनावमात्रात् देहेनैवेति यावत् जवति न तदर्थे आत्मप्रयत्नः। अतः सा प्रोक्तरूपा क्रिया ध्यानविघातिनी ध्यानेन सार्धं विरोधिनी। नैव न लवत्येवेत्यर्थः॥११॥ उतार्थे दृष्टान्तमाहरत्नशिदाहगन्या हि तन्नियोजनदृग्यथा। फलनेदात्तथाचारक्रियाप्यस्य विजियते // 12 // रत्नेति-यथा येन दृष्टान्तेन / रत्नशिक्षादृक् रत्नानि कर्केतनादीनि तेषां परीक्षार्थ या शिक्षा रत्नगुणदोषप्रतिपादकग्रन्थान्यासस्तस्यां या दृग् रत्नशाने निविष्टा दृष्टिः सा।हि निश्चयेन / अन्याऽन्यरूपा वर्तते / तथा तन्नियोजनदृक् तस्मिन् रत्नपरीक्षणे नियोजिता ततगुणदोपविलोकनाय प्रेरिता या दृग् दृष्टिः साप्यन्यैव जवति / शिक्षाकालेऽन्यासमात्रैव लवति, रत्नगतगुणदोषनिरूपणे तु गाढप्रयत्नपरा जवति / कुतः 1 फलजेदात् पूर्वापरदृशोः फले विशेषात् तथा तेनैव प्रकारेण / अस्य ज्ञानयोगिनः / आचार क्रियापि पूर्वापरावस्थानेदेनाचारव्यवहारोऽपि / विनिद्यते विशेषेण प्रकारान्तरमापद्यतेऽधिकफलेबयेत्यर्थः॥१२॥ // 15 // - --
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy