SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ TEOLORIROHO GROSS असंगक्रियाफलमाहध्यानार्था हि क्रिया सेयं प्रत्याहृत्य निजं मनः / प्रारब्धजन्मसंकल्पादात्मशानाय कल्पते // 13 // ध्यानार्थेति-सापूर्वोक्ता / इयमसंगक्रिया।हि निश्चयेन / ध्यानार्था ध्यानमेवार्थः फलं वाक्याओं वा यस्याः सा प्रारब्धजन्मसंकल्पात् प्रारब्धं जन्मनि जन्मनि सञ्चितं देहादिनिमित्तं कर्म तस्य यजन्मानादिप्रवाहेण वर्तमानजवः तस्य यःसंकल्पश्चिन्तनं वेदनं वा तस्मात्तदालंबनात्। निज स्वकीयं। मनश्चित्तं। प्रत्याहृत्य विषयान्तरेल्यः समाकृष्य / आत्मज्ञानाय स्वात्मस्वरूपविदितकरणाय / कल्पते प्रोक्तक्रिया नवति, ध्यानमपि आत्मज्ञानाय नवति,अतोध्यानिनामसंगैव बाह्यक्रियेत्यर्थः॥१३॥ _उक्तार्थस्यैव विशेषमाहस्थिरीजूतमपि वान्तं रजसा चलतां व्रजेत् / प्रत्याहृत्य निगृह्णाति ज्ञानी यदिदमुच्यते // 14 // स्थिरीनूतमिति-स्थिरीनूतमस्थिरं स्थिरं यथानूतं जवतीति स्थिरीनूतं ईदृशमपि। स्वान्तं मनः। श्रास्तामितरत्। रजसा रागादिगणोदयेन / चलतां चपलत्वं / ब्रजेत् प्रामोति / तन्मानसं प्रत्याहृत्य ध्यानव्यापारेण प्रतिनिवार्य / ज्ञानी ज्ञानवान् / निगृह्णाति स्वात्मनो वशं नयति / यद्यस्मादिदं वक्ष्यमाणं / उच्यते प्रोच्यत इत्यर्थः // 14 // तदेव दर्शयतिशनैः शनैरुपरमेहुल्या धृतिगृहीतया / आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् // 15 // E-MONOCOCCCCCॐॐ अ० 25/
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy