SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ C अध्यात्म पञ्चमप्रबं. शनैरिति-धृतिगृहीतया धृतिःस्थैर्य संतोषो वा तया गृहीताप्राप्ता तया।बुद्ध्या मत्या / शनैः शनैः मन्द मन्दं / उपरमेत् सारः विरतिं प्राप्नुयात् / ततो मनश्चित्तं / आत्मसंस्थं श्रात्मनि स्थितं / कृत्वा विधाय / ततः किश्चिदपि सर्वतो निवृत्तत्वात् सटीकः किमपि / न चिन्तयेत् नालोचयेत् , निर्विषयमेव मानसं स्थापयेत् निरुध्यतेत्यर्थः॥१५॥ उतार्थसिधये क्रममाह॥१४॥ यतो यतो निःसरति मनश्चञ्चलमस्थिरम् / ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् // 16 // यत इति-योगी अस्थिरं निश्चलं न भवतीत्यस्थिरं विषयाविषयान्तरे प्रवर्तमानं / तथा चञ्चलं तरलं चिन्तान्तदरग्रहणस्वनावं / मनोऽन्तःकरणं / यतो यतो यस्माद्यस्मात् संकल्परूपव्यापात् / निःसरति बहिर्गवति / ततस्ततः | तस्मात्तस्मात् / नियम्य ज्ञानदाना नियंत्रयित्वा / एतन्मनः।आत्मन्येव स्वस्वरूप एव / वशं नयेत् निमग्नं कुर्यादित्यर्थः 16 उतार्थसाधनाय क्रिया कर्तव्येत्याहअत एवाढवान्तः कुर्यात्रास्त्रोदितां क्रियाम् / सकलां विषयप्रत्याहरणाय महामतिः // 17 // अत एवेति-अत एवोक्त क्रियाकरणतोऽपि मनोनिरोधो जवतीत्यतो हेतोः / महामतिः शिवेनुः / अदृढस्वान्तः न दृढं नात्मनि गाढनिश्चलं स्वान्तं मानसं यस्य स स्वपमनःस्थैर्यवान् / शास्त्रोदितां जिनागमप्रोक्तां विषयप्रत्याहरणाय विषयप्रवृत्तिन्यो मनसः प्रत्याकर्षणाय / सकलां समयां / क्रियां प्रतिक्रमणादिकां / कुर्यात् संपादयेत् , विषयेच्यो मनःप्रत्याहरणायैव क्रियां कुर्यादित्यर्थः॥१७॥ *-SCAUSE0940 ASSESASAROKAR // 14 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy