________________ tortor उक्तार्थमेव जावयतिनैवं तस्य कृतेनार्थो नाकृतेनेह कश्चन / न चास्य सर्वनूतेषु कश्चिदर्थव्यपाश्रयः॥ ए॥ नैवमिति–एवं पूर्वोक्तप्रकारे सिझे सति / तस्य ज्ञानयोगिनः / कृतेन कर्तव्यविधानेन / अर्थः प्रयोजनं / नैवास्ति, तत्साध्यस्य सिद्धत्वात् / च पुनः / इहास्मिन् ज्ञानयोगे / अकृतेन पूर्वोक्तक्रियाया अविधानेन / कश्चन कोऽपि अर्थों नास्ति, सर्वव्यादेपादिन्य उत्तीर्णत्वात् / च पुनः / अस्य प्रोक्तरूपस्य योगिनः। सर्वनूतेषु सर्वे च ते नूताश्च सद्भूतलावा सर्वोचितालंबनानि जिनबिंबादीनि तेषु कश्चित् कोऽपि।अर्थव्यपाश्रयोऽर्थालंवनाश्रयो नैवास्ति, निरालंबनत्वादित्यर्थः ए पुनरप्युक्तनावमेव स्पष्टीकरोतिअवकाशो निषिकोऽस्मिन्नरत्यानन्दयोरपि / ध्यानावष्टंनतः वास्तु तक्रियाणां विकल्पनम् // 10 // / अवकाश इति-अस्मिन् ज्ञानयोगे / अरत्यानन्दयोः अरतिर्धमें उछिनचित्तता, आनन्दश्च विषयादिषु रतिस्तयोरपि / अवकाशः तयोरुन्नवनायावसरप्राप्तिः निषिको निराकृतः, इष्टानिष्टविजागाजावात् / अतोऽस्मात्कारणात् / ध्यानावष्टंजतो ध्याने एव कृतोऽवष्टंन आश्रयस्ततः / तक्रियाणां शुनाशुनकृत्यानां / विकट्पनं विनजनं सेवनं / क कुत्र अस्तु भवतु ? न वापीत्यर्थः॥१०॥ ___ एवं तर्हि निदाटनादिकं कथं क्रियत इत्याशंकापनोदायाहदेहनिर्वाहमात्रार्था यापि निक्षाटनादिका / क्रिया सा ज्ञानिनोऽसंगान्नैव ध्यानविघातिनी // 11 // अवकाशोऽस्मिनावमेव स्पष्टीकरीकाऽपि।अर्थव्यप tor