________________ NAGARAGRACKASS नामपि वादिनां / अयं प्रदर्श्यमानः। मार्गः पन्थाः अन्निधानादिनेदेन नामसंज्ञादिजिन्नलावेनापि / तत्त्वनीत्या परमार्थन्यायेन / व्यवस्थितः सर्वेशे स्थापितोऽस्तीत्यर्थः // 6 // तदेवाह| मुक्तो बुझोईन वापि यदैश्वर्येण समन्वितः। तदीश्वरः स एव स्यात्संज्ञानेदोऽत्र केवलम् // 6 // [2] मुक्त इति-ईश्वर इति पदं सर्वत्र संबन्धनीयं / मुक्तः कर्मबन्धवर्जितः। बौद्यो ज्ञाततत्त्वः। अर्हन् सुरेन्जादिकृतपूजा ज्ञानादिसकलैश्वर्यं चाहतीत्यहन जिनेश्वरः / वाशब्दो विकल्पार्थः / श्रपिशब्दो जेदान्तरसंग्रहार्थः / यदैश्वर्येण यत् यः देव ऐश्वर्येण ज्ञानवैराग्ययशोवीर्यादिसमग्रसाम्राज्येन समन्वितः संयुक्तः। तदीश्वरः स मुमुकुध्येय ईश्वरो ब्रह्म द स एव प्रोक्तलक्षण एव / स्यानवेत् / स तु सर्वज्ञ एवेति शेषः / अत्र उक्तरूपज्ञानबुद्ध्यां देवस्वीकारे च / दर्शनान्तरण केवलमन्यपरिहारेण / संज्ञानेदो नाममात्रनिन्नतेत्यर्थः॥६ए। अस्यैव विशेष दर्शयतिअनादिशुरू इत्यादिों नेदो यस्य कल्प्यते / तत्तत्तंत्रानुसारेण मन्ये सोऽपि निरर्थकः // 70 // अनादिशुद्ध इति-यो दर्शनान्तरेण प्रश्रमानः। अनादिशुधो न विद्यत श्रादिः प्राथमिकता पूर्वकालो वा कारणं यस्य शुस्य ससहजशुधः। इति इत्येवंरूपः श्रादिर्यस्य आदिपदादकर्तृत्वादयो ग्राह्याः।नेदो जिन्नस्वरूपो यस्य सर्वज्ञस्य तत्तत् स्वकीयस्वकीयतंत्रानुसारेण दर्शनजेदकशास्त्रानुसारेण / कटप्यते समारोप्यते / सोऽपि स प्रोक्तसमारोपोऽपि /