________________ पञ्चमप्रबं. अध्यात्मसारः सटीका रुचिसर्वज्ञसेवकस्य मोक्षगमनमासन्नं समीपतरं नावि संजाव्यते, तथा वृत्तिरोधक्केशेन्जियजयाष्टांगयोगानुष्ठानादिप्रयत्नप्रवृत्तस्य दर्शनान्तरीयसंक्षिप्तरुचिसर्वज्ञसेवकस्य मोक्षगमनं दूरे नावि संजाव्यते इत्येवंरूपो जेदः सः / तद्भूत्यत्वं सर्वज्ञसेवकत्वं / न हन्ति नैव निराकरोति, तथा सत्यपि सर्वज्ञसेवक एवासावित्यर्थः॥६६॥ अतः सर्वज्ञ एव सेव्य इत्याह| माध्यस्थ्यमवलंब्यैव देवतातिशयस्य हि / सेवा सर्वेर्बुधैरिष्टा कालातीतोऽपि यङगौ // 6 // | माध्यस्थ्य मिति-हि यस्मात् पूर्वदर्शितहेतुतः / देवतातिशयस्य देव एव देवता तस्या योऽतिशयः सकलदोषातीतत्वात् सर्वाधिकत्वं तस्य / माध्यस्थ्यं मध्यस्थोऽपक्षपाती तत्त्वग्राहीति यावत् तनावो माध्यस्थ्यं / तदवखंब्यैव अङ्गी-13 कृत्यैव / सर्वैरशेषैः / बुधैस्तत्त्वदृष्टिन्तिः पतिः / सेवा लत्याराधना / इष्टा सम्मतास्ति / यद्यस्मात् / कालातीतोऽपि कालातीतनाम्ना प्रसिधः कश्चिदन्यकर्ता / जगौ प्रोक्तवानित्यर्थः॥ 6 // यजागौ तदाहअन्येषामप्ययं मार्गों मुक्ता विद्यादिवादिनाम् / श्रनिधानादिनेदेन तत्वनीत्या व्यवस्थितः॥६॥3 अन्येषामिति-मुक्ताविधादिवादिनां मुक्तं कर्मबन्धनात् प्रच्युतमात्मानं सर्वशं मन्यन्ते ये ते मुक्ताः, न विद्याऽविद्याऽविद्या च माया तयाऽननुगतं सर्वशं मन्यन्ते ये तेऽविद्याः, त श्रादयो येषां वादिनां तेषां / अन्येषामुक्तव्यतिरिक्ता %EOSSACROSS // 17 //