________________ स्त्री स्यादेतदर्थे दृष्टान्तमाह-हि यतः कंटकस्तीक्ष्णाग्रवृदांग लोकप्रसिछ स एव कंटकं पादादौ खग्नं हरति उमरति, तब्बुजप्रवृत्तिरशुजप्रवृत्तिमुघरतीत्यर्थः॥ 11 // उक्तार्थमेव दृष्टान्तान्तरेण दृढयतिविषमधीत्य पदानि शनैः शनैईरति मंत्रपदावधि मांत्रिकः। जवति देशनिवृत्तिरपि स्फुटा गुणकरी प्रथम मनसस्तथा // 111 // विषमिति-यश्रेत्यध्याहार्य / यथा मांत्रिको मंत्रो देवताधिष्ठिता वर्णावली विषापहारादिस्तमधीते वेत्ति वा यः स| मांत्रिकः / मंत्रपदावधि मंत्रपर्यन्ते स्वाहादिपदं यावत् / शनैः शनैः मन्दध्वनिना वर्णोच्चारकालक्रमेण / पदानि मंत्रवाक्यानि / अधीत्य पवित्वा / विष सर्पादिदंशज / हरति शरीरात्तधेगव्याप्तिमपनयति। तथा तेनैव प्रकारेण / मनसोऽन्तःकरणस्य / प्रथम सरागावस्थाप्रवृत्तौ / देशनिवृत्तिर्देशतोऽशुजसंकपमात्रतो निवृत्तिरप्रवर्तनं सापि अशुजविनागमात्रनिवृत्तिरपि / स्फुटा साक्षात् अनुजूतस्थैर्यप्रसन्नहृदयादिदृष्टफखत्वेन / गुणकरी मनःशुधौ निर्विकल्पसहजसुखदा जवतीत्यर्थः॥ 111 // च्युतमसहिषयव्यवसायतो खगति यत्र मनोऽधिकसौष्ठवात् / प्रतिकृतिः पदमात्मवदेव वा तदवलंबनमत्र शुजं मतम् // 11 //