SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रध्यात्म सारः सटीक // ए॥ रितवस्तुग्राहिज्ञानं तदेवामृतं सकलजन्मादिरोगहरा सुधा तस्य कुमं ह्रदस्तत्तुष्यास्ति / तथा अनुत्तरवतमराखविलास-13/ तृतीयप. पयोजिनी अनुत्तराणि सर्वोत्तमानि यानि ब्रतानि विनिवृत्तिपरिणाममयमहाव्रतानि तान्येवातिविमलस्वन्नावत्वान्मराला राजहंसास्तेषां यो विलासः सहजानन्दस्वजावरमणता तदर्थ पयोजिनी कमलिनी। तथा सकलकर्मकलंकविनाशिनी सकलानि सर्वांशसत्तातः समूलानि यानि कर्माणि ज्ञानावरणीयादीनि तैः कृतो यः कलंको जीवस्य सर्वापवादमखमलीनता तस्य विनाशिनी ही मनसो हृदयस्य शुद्धिर्विशदाशयता उदाहृता जिनादिनिः कथितेत्यर्थः // 10 // अथ श्लोकपञ्चकेन मनःशुध्ध्युपायमाहप्रथमतो व्यवहारनयस्थितोऽशुजविकल्पनिवृत्तिपरो नवेत् / शुनविकल्पमयवतसेवया ठरति कंटक एव हि कंटकम् // 110 // प्रथमत इति-मन शुधिमिन्छन् मुनिः। प्रथमत श्रादौ / व्यवहारनयस्थितो व्यवहारः पठनपाठनावश्यकप्रत्युपेक्षणाहारशुध्ध्यादिक्रिया तमेव धर्मत्वेन मन्वानो यो नयो नैगमव्यवहारादिकस्तस्मिन् स्थितस्तं पुरस्कृत्य प्रवर्तमानः / शुजविकटपमयव्रतसेवया शुनविकरूपा जीवरक्षादिमनोरथास्तन्मया या व्रतसेवा महाव्रतादिपालना तया / अशुजविकल्पनि // 0 // वृत्तिपरः अशुजाः परस्त्रीधनहरणजीवघातादिचिन्तनरूपा विकट्पा मनोरथास्तेन्यो या निवृत्तिर्मनसो व्यावर्तनं तस्यां परो दिवानिशमुद्यमवान् / जवेत्स्यात्, तस्याशुलसंकटपनिवृत्तिहेतुत्वात् अशुजान् इरत्येव / ननु प्रवृत्तिरेव कथं प्रवृत्ते
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy