SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ अथ श्लोकष्येन मनःशुधेः प्रजावमाहप्रवचनाब्ज विलासरविप्रज्ञा प्रशमनीरतरंगतरंगिण।। हृदयशुझिरुदीर्णमदज्वरप्रसरनाशविधौ परमौषधम् // 10 // प्रवचनेति-हृदयशुद्धिः हृदयं मनस्तस्य या शुद्धिः सुविकपकरणेन निर्मलवृत्तिः सा। प्रवचनाब्जविलासरविप्रजा प्रकृष्टं सर्वोत्तमं वचनमागमात्मक प्रवचनं तदेव अप्सु जातमब्ज कमलं तस्य विलासो विविधार्थस्फुरद्रूपविकाशकरणं तस्मिन् रविप्रजा सूर्यकिरणकान्तिस्तद्रूपा तत्सदृशी वाऽस्ति / तथा प्रशमनीरतरंगतरंगिणी प्रशम इन्छियमनःकषायदमा दान्तिर्वा स एव नीर विमलजलं तस्य ये तरंगाः कलोलास्तेषां तरंगिणी नदी / यथा नद्यां जलकलोलास्तथा मनःशुधौ प्रशमकबोलाः समुन्चसन्ति / तथा उदीर्णमदज्वरप्रसरनाशविधौ उदीर्णोऽतिशयेन प्रकुपितो यो मदो जातिकुखरूपतपःश्रुतबलधनैश्वर्यजो गर्वः स एव ज्वरो दाहकारिरोगविशेषस्तस्य यः प्रसरः सर्वांगव्याप्तिस्तस्य यो नाशविधिर्निवारणोपायस्तस्मिन् / परमौषधं महारसायनं वर्तते / मनःशुचौ मदविकारजो दाहो न जवतीत्यर्थः // 10 // अनुजवामृतकुंक्रमनुत्तरव्रतमरालविलासपयोजिनी। सकलकर्मकलंक विनाशिनी मनस एव हि शुद्धिरुदाहृता // 10 // | अनुनवेति-एवोऽवधारणे / मनसः शुधिरेव, न त्वन्यत् किमपि / हि निश्चयेन / अनुजवामृतकुंम अनुजवो निर्धा-3
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy