________________ अध्यात्म सार: सटीकः SCREENA | मनसीति-मनसि स्वचित्ते / लोखतरेऽतिशयेन लोलं चपलं लोलतरं तस्मिन् सति / वचननेत्रकरेङ्गितगोपना अत्र 8 तृतीयप्रबं. गोपनाशब्दः प्रत्येकमनिसंबध्यते, वचनं नाषणं तेन कथने, नेत्रे लोचने तान्यां विलोकने, करौ हस्तौ तयोश्चालने, इङ्गितं सामान्येन शरीरचेष्टाकरणं, एतेषां धन्धे कृते तैयाँ गोपना स्वव्यवहारेऽनुचिताबादनाय यतना / विपरीततां यतनाफलत्यागेन मुर्गतिहेतुतां / ब्रजति गति प्राप्नोतीति यावत् / हि निश्चयेन / अनया दर्शितरूपया / धर्ततया वञ्चनवृत्तिगोपनया। निविडदजपरैः निविमो घनकग्निनीरन्ध्रो यो दंलो मायावित्वं तस्मिन् पराः सुलंपटास्तैः / अखिल समस्तं / जगदिश्वं / मुषितं लुंटितमित्यर्थः // 106 // मनःशुधिरेव शिवश्रीवशीकरणमित्याहमनस एव ततः परिशोधनं नियमतो विदधीत महामतिः। दमनेषजसंवननं मुनेः परपुमर्थरतस्य शिवश्रियः॥ 107 // मनस इति-ततः पूर्वोक्तसर्व क्रियाविफलतानवनहेतुतः। महामतिः महती मोक्षरूपकार्यसाधिका मतिर्बुधिर्यस्य स तथा। नियमतो निश्चयतः। एवोऽवधारणे, अपरसर्वसाधनानि गौणीकृत्य मुख्यवृत्त्या एक / मनसश्चित्तवृत्तेः। परिशोधनं परितः सर्वोद्यमेन शोधनं विमखताकरणं / विदधीत कुर्वीत / इदं मनस उज्ज्वखताकरणं / परपुमर्थरतस्य परः। सर्वोत्कृष्टः स चासौ पुमर्थः पुरुषस्यात्मनोऽर्थः कार्य मोक्ष इत्यर्थः तस्मिन् रतस्तत्परस्तस्य / मुनेः साधोः। शिवश्रियो | | // // है मुक्तिखदम्याः। श्रजेषजसंवननं श्रनेषजमनौषधं संवननं वशीकरणं आकर्षणमिति यावत् नवतीत्यर्थः // 17 //