SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ चतुर्थप्रव थध्यात्म पाणि तानि जानाति यः स तथा / एतादृशो जटी मुंमी शिखी वा, वाशब्दो विकटपार्थः, जटाऽन्योऽन्यसंलग्नकेशशिखा सारः विद्यते यस्य स जटी। वा मुंमनं शिरोजकूर्चादिकेशानां दौरकरणेनापनयनमस्ति यस्य स मुंगी / वा शिखां शीर्षे चूमां सटीक दधाति यः स शिखी। अपिशब्दामुक्तव्यतिरिक्तोऽन्योऽपि वेषविशेषधारी / यत्र तत्र स्वाजीष्टे श्राश्रमे वर्णाश्रमादिके रतः संतुष्टोऽपि / जवबन्धनात् संसारनियंत्रणातः / मुच्यते मुक्तो जवति / इत्यात्मनो बन्धमोक्षाजावे प्रोक्त उपदेशो | // 126 // मिथ्या नवेदित्यर्थः // 110 // 18| परः प्राह-नैवं, यतो बन्धमोदी प्रकृतेः समाश्रित्य जायमानौ श्रात्मन्युपचर्येते इत्याशंका विनिवृत्तये श्राहहै एतस्य चोपचारत्वे मोदशास्त्रं वृथाऽखिलम् / अन्यस्य हि विमोदार्थ न कोऽप्यन्यः प्रवर्तते // 11 // एतस्येति-हे विछन् एतस्य पूर्वोक्तस्य बन्धपूर्वकमोक्षस्य आत्मनि उपचारत्वे उपचारः परमाथशून्यकरूपनामात्राध्यासस्तनावस्तत्त्वं तस्मिन् सति / श्रखिलं समस्तं / मोदशास्त्रं मोक्षप्रतिपादकागमः / वृथा निःप्रयोजनं स्यात् / कुतः ? प्रकृतेर्मोदनवने नात्मनि कोऽपि विशेषः सिद्ध्यति / हि स्फुटं / अन्यस्यात्मव्यतिरिक्तस्य प्रकृतिपुद्गलादेवो स्वस्मात्परस्य देवदत्तादेः / मोक्षार्थ कर्मबन्धनान्मोचनार्थ / कोऽपि कश्चित् युवनादिरपि अन्यो मुच्यमानान्निन्न आत्मा यज्ञदत्तादिः। न प्रवर्तते न सोद्यमो जवेत् / सर्वोऽपि स्वमोक्षार्थमेव प्रवर्तमानो दृश्यत इत्यर्थः // 11 // अथैनं निगमयन्नाहकापिलानां मते तस्मादस्मिन्नवोचिता रतिः / यत्रानुनवसं सिकः कर्ता नोक्ता च लुप्यते // 10 // // 126 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy