________________ प्रकृताविति-हे प्रियमित्र एव निश्चयेन / प्रकृतौ प्रकृतिविषयेऽव्यक्तरूपायां मायायामिति यावत् / धर्मादिस्वीकारे प्रोक्तरूपाणां धर्मादीनां स्वीकारेऽङ्गीकारे लवता कृते सति / तर्हि धादिव्यतिरिक्ताऽन्या बुछिरेव का बुधिरेव किंनामकं वस्तु जावो वा स्यात्, तदर्थस्य धमादेः प्रकृतेरेव सिद्धत्वात् , न कापि / तथा च सति घटादौ घटपटादिके जम-18 |स्वरूपे / दृक् प्रकृत्यन्वयसदृशो धर्मान्वयो धमोदिसंबन्धः सुवचः धर्मवानयं घट इतिरूपेण सुखेन वाच्यः स्यात् , जङवन समानत्वादूघटादीनां कोऽपराध इत्यथैः // 116 // पुनरात्मनोऽकर्तृलोक्तृत्वे दूषणान्तरं दर्शयतिकृतिनोगौ च बुझेश्चेद्वन्धो मोक्षश्च नात्मनः / ततश्चात्मानमुद्दिश्य कूटमेतयमुच्यते // 117 // | कृतिनोगाविति-चेद्यदि बुद्धेः प्रोक्तरूपायाः। कृतिनोगौ करोतीति कृतिः कर्तृत्वं, तुज्यत इति लोगो नोक्तृत्वं, तो मन्येते / तदा श्रात्मनश्चेतनस्य बन्धः शुजाशुजकमेण श्रात्मना साध संश्लिष्टता, मोदश्च कृतेच्यः कर्मन्यो विमुक्तिः।। न घटेत / ततश्चोक्तहेतुतः। आत्मानं चैतन्यं / उद्दिश्य समाश्रित्य / यदेतदने वदयमाणं / उच्यते कपिलादिनिः प्रोच्यते / तत्कूटं मिथ्या नवेदित्यर्थः॥११७ // यत्तैरुच्यते तदेव दर्शयतिपञ्चविंशतितत्त्वको यत्र तत्राश्रमे रतः। जटी मुंमी शिखी वापि मुच्यते नवबन्धनात् // 11 // पञ्चविंशतीति-पञ्चविंशतितत्त्वज्ञः पञ्चलिरधिका विंशतिः पञ्चविंशतिः तत्संख्याकानि तत्त्वानि प्रकृत्यादिप्रोक्तरू-1