SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ 9 चतुर्थप्रवं. अध्यात्मसारः सटीका // 12 // बुद्धिचैतन्ययोरजिन्नाधारत्वात् धर्मधर्मिविशेषणमात्रेणैव जिन्नव्यपदेशोऽस्तीति / व्यक्तं एतदर्शनस्याचारुत्वमिति स्पष्टतया दृश्यमित्यर्थः॥ 11 // उतार्थमेव व्यक्तीकरोति४ बुद्धिः की च नोक्त्री च नित्या चेन्नास्ति निर्वृतिः।अनित्या चेन्न संसारः प्राग्धर्मादेरयोगतः // 115 // बुधिरिति-तावत्सुहन्नावेन नवन्त पृवयन्ते / चेद्यदि बुद्धिः प्रकृतेः प्रथमपरिणामः सा / कर्वी सर्वस्य जगतः शुजाशुजक्रियायाश्च विधात्री / च पुनः। सैव नोक्त्री सर्वजगपर्तिशुनाशुप्नक्रियाजन्यस्वर्गनरकादिगतसुखःखरूपफलस्य / लोगोऽस्ति यस्याः सा लोक्त्री / मन्यते तर्हि प्रोच्यतां सा किं नित्यानित्या वेति / नित्या चेत् निवृतिर्मोदो न स्यात्, जवन्मते तदन्नाव एव मोक्षः, तन्नवने तस्याः यो जवेत् , तथा च सति नित्यता क्षतिः / चेद्यदि अनित्यास्ति तर्हि संसारो जन्मादिरूपनवो नैव नवेत् / कुतः१ प्रारधर्मादेरयोगतः प्राक् पूर्व बुझेरुत्पादात्प्रथम, धर्मः सात्त्विकगुणरूपं पुण्यं स आदिर्यस्य, आदिपदात् ज्ञानवैराग्यैश्वर्याधर्माज्ञानाविरक्त्यनैश्वर्यादयो ग्राह्याः, तस्यायोगो वियोगस्तस्मात् / / जवन्मते धर्मादिसमन्वितो बुधेरुत्पादोऽस्ति, सा चानित्यत्वाधिनाशं गति स्वव्यापकधर्मादिसमन्वितैव नश्यति, अतस्तेषामजावे संसारो न स्यादित्यर्थः॥ 115 // इति श्रुत्वा परो ब्रूते-नायं दोषः, प्रकृतौ सत्यां धर्मादेवियोगो न स्यात् प्रकृतिमूलत्वात्तेषामित्याशंकापनोदायाहप्रकृतावेव धर्मादिस्वीकारे बुद्धिरेव का / सुवचश्च घटादौ स्यादीग्धर्मान्वयस्तथा // 116 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy