SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ तीर्थकृच्चक्रवादीनां / गर्नादारज्य गर्नावतारदिनादारज्य पुरस्कृत्य थाकेवलोत्पत्ति / वैराग्यमासक्तिपरिहाररूपविरक्तत्वं नविहन्यते विरक्तचित्तत्वं न विघटत इत्यर्थः // 26 // तत्र युक्तपक्षमाह श्लोकघयेन| विषयेच्या प्रशान्तानामश्रान्तं विमुखीकृतैः / करणैश्चारुवैराग्यमेष राजपथः किल // 27 // विषयेच्य इति–प्रशान्तानां प्रकर्षण शान्तानां कषायोदयनिरोधत उपशमं प्राप्तानां नव्यानामिति यावत् / विषयेच्यो विषयपञ्चकरागादिन्यो विमुखीकृतैः पराङ्मुखीकृतैः निवृत्तैरिति यावत् / तथाजूतैः करणैरिन्जियः / अश्रान्तं न श्रान्तमश्रान्तं विरामरहितं निरन्तरमिति यावत् / चारुवैराग्यं चारु मनोहरमदूषितमिति यावत् वैराग्यं जवति / किलेति| |सत्ये / एषोऽनन्तरोदितः। राजपथो राजमार्गो निरुपत्रवः प्रसिधमार्गोऽस्तीत्यर्थः // 27 // __ स्वयं निवर्तमानैस्तैरनुदी”रयंत्रितैः / तृप्तैनिवतां तत्स्यादसावेकपदी मता // 20 // स्वयमिति-यत्तु ज्ञानवतां सदिवेकवतां सम्यग्दृशां / स्वयं स्वजावेन / निवर्तमानः स्वस्वविषयेष्वधावमानैः / अनुदीः विषयेष्वनुनितैः / अयंत्रितैः अनिरुद्धः। तृप्तः पूर्णाजिलाषत्वादनातुरैः स्वानाविकप्रवृत्तिमन्निः। ईदृशैः तैरिन्जियः तपैराग्यं स्यानवेत्।असौ एतबैराग्यं / एकपदी संकटा रथ्या।मता कंचित्प्राणिविशेषमपदय कथिता पूर्वसूरिनिरित्यर्थः॥२॥ एतदेव विपदबोधनेन विशदयन्नाहबसेन प्रेर्यमाणानि करणानि वनेनवत् / न जातु वशतां यान्ति प्रत्युतानर्थवृक्ष्ये // // ASTEAEDESCHISA SAX
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy