________________ CP वितीयप्रबं. बलेनेति-बलं यौवनायुद्भूतविकारविशेषः संपादितनोगानिमानवृत्तिरूपं तेन / प्रेर्यमाणानि बलानियोगेन व्रतादिके अध्यात्मसारः जोगे वा नियोज्यमानानीत्यर्थः / करणानीन्छियाणि / जनस्येति शेषः / जातु कदाचिदपि / वशतां वशवर्तित्वं / न सटका 4 यान्ति न प्राप्नुवन्ति / वनेनवत् वनहस्तिवत् / प्रत्युतानर्थवृश्ये स्वेष्टधारणातोऽन्यात्वेन प्रवर्तमाना येऽना रोगा॥४ // दातरौषध्यानादयस्तेषां या वृद्धिरुपचयपरंपरा तस्यै स्यात् / स्वानाविकत्वेन प्रवृत्तानि तादृशानि न नवन्तीत्यर्थः // 5 // अस्यैव फलमाहपश्यन्ति लजया नीचैईर्ष्यानं च प्रयुञ्जते / आत्मानं धार्मिकाजासाः क्षिपन्ति नरकावटे // 30 // पश्यन्तीति-धार्मिकाजासा धर्मे व्रतादिके कुशला धार्मिकास्त श्वानासन्ते दृश्यन्त इति बहिराजासमात्रेण धार्मिका अन्तस्तु जिन्ना एतादृशा जनाः। बकाया व्रतपालनेऽसमर्थत्वेन हवलोजादिना गृहीतदीदत्वेन च तनंगादिके च जनितया हिया। नीचैनतग्रीवा अधोदृष्ट्या / पश्यन्ति विलोकयन्ति / धानं 5ष्टमार्तरोनादिकं ध्यानं प्रणिधानं / प्रयुञ्जते कुर्वन्ति / ते चात्मानं नरकावटे नरको दुर्गतिविशेषः स एवावटोऽतिबंध्यगतस्तस्मिन् / क्षिपन्ति पातयन्तीति // 30 // अन्जियजयाईत्वं दर्शयन्नाहवञ्चनं करणानां तरिक्तः कर्तुमर्हति / सनाव विनियोगेन सदा स्वान्यविजागवित् // 31 // वञ्चनमिति-यः सदा सर्वकाले, न तु कदाचित् / स्वान्यविजागवित् स्वस्यात्मनो जीवस्वरूपस्य अन्येषां च पुजलदेहादीनां यो विनागो जमत्वचेतनत्वादिलेदः पृथक्सत्तावत्त्वमिति यावत्तं वेत्ति जानाति यः स तथा। तरिक्तः तत // 40 //