________________ श्रध्यात्म सार: सटीकः // 3 // LOCOCCASSAUTOCOCCASS बन्धनिषेधो नरकादिप्रायोग्यकर्मणा समवसेयो न तु देवमनुजगतिप्रायोग्यानां / तेषां तु षष्ठसप्तमगुणस्थानवतामप्युक्तत्वात्तीय ततश्चतुर्थगुणस्थानिनः किमुच्यत इत्यर्थः // 24 // उतार्थमेव विशदीकुर्वन्नाह__ सेवतेऽसेवमानोऽपि सेवमानो न सेवते / कोऽपि पारजनो न स्यायन् परजनानपि // 25 // __ सेवत इति-असेवमानोऽपि प्रव्यदीक्षाग्रहणतः ख्याद्यन्नावतः साक्षात्कायादिना मैथुनादिकमसेवमानोऽनुञ्जानोऽपि। सेवते कश्चिन्मोही मनसा वाचार्तध्यानेन च सेवनाफलं कर्मबन्धं बजते तंमुलीयमत्स्यवत् / सेवमानो नुञ्जानोऽपि / कश्चिग्रहवासं तीर्थकरादिवत् न सेवते, त्यक्तुकामत्वात् पापबन्धानावाच्च / यथा कोऽपि केनचिछेतुना परजनान् स्वकुटुंबव्यतिरिक्तान् श्रयन् नजन तैः सह निवसन्नपि / पारजनः परजन एव पारजनो न स्यात् परकीयो न जवति / एवं विरक्तो जोगं नुञ्जानोऽपि धर्मे कृतप्रकृष्टप्रतिबन्धत्वात् / पापकर्मबन्धकारी न नवति, मोही तु गुणेषु वसन्नपि नोगे |कृतप्रतिवन्धत्वात् पुण्यकर्मबन्धकारी न जवतीत्यर्थः // 25 // पुण्यफलोपत्नोगे वैराग्यं दर्शयन्नाहअत एव महापुण्यविपाकोपहितश्रियाम् / गर्नादारज्य वैराग्यं नोत्तमानां विहन्यते // 26 // अत एवेति-अत एव पूर्वोक्तहेतुत एव / महापुण्यविपाकोपहितश्रियां महच्च तत्पुण्यं च महापुण्यं शोजनाचरणसं // 3 चितशुजकर्म तस्य यो विपाकः स्थितिपाकेन फलोदयस्तेनोपहिता करतले प्राप्ता श्रीलक्ष्मीर्येषां ते तथा तेषामुत्तमानां //