________________ अध्यात्म- तवस्तुस्वम्पवेदनतः। रसं परमानन्दरूपं स्वर्गापवर्गफलं श्रामोति वेद वा / अत्र दृष्टान्तमाह-खरो गर्दनः / चन्दनं | प्रथमप्रबंधः सारः मलयाचलज / वहते स्वपृष्ठौ धारयति, न तु तत्सौरसास्वाद ललते / नाग्यवृत्तु जाग्यं सुकृतसंचयोदयं बिजति धारसटीका यतीति जाग्यनृत् स तु / जोगं सुगन्धादिजन्यास्वादं / आप्नोति प्रामोति // 10 // श्रथाध्यात्मशास्त्रवित् सहजतयैव वस्त्वावेदयतीति दर्शयन्नाह जुजास्फालनहस्तास्यविकाराजिनयाः परे। अध्यात्मशास्त्रविज्ञास्तु वदन्त्यविकृतेक्षणाः॥१॥ नुजेति-परेऽन्ये सांख्या दिवेत्तारः। नुजास्फासनहस्तास्यविकाराजिनया नुजयोर्बाहुर्दम्योरास्फालनमितस्ततश्चालन, हस्तयोः प्रसिघयोः श्रास्यस्य च मुखस्य विकारा विकृतकरणानि स्वानाविकरूपादन्यथाकरणानि, त एवाजिनया दृश्यपदार्थाकारज्ञापिकाः शरीरचेष्टा येषां ते तथाकारिणो जवन्ति / एवं कृतेऽपि तेषां वचो न श्रोतुश्चेतसि रसमुत्पादयति / तु पुनः। अध्यात्मशास्त्रविज्ञा अध्यात्मशास्त्रं विशेषेण जानन्ति ये ते तथा ।अविकृतेक्षणा अविकृते विरूपतामप्राप्ते दाक्षिणे नयने येषां ते तथा स्वजावस्था एवेति यावत् / वदन्ति कथयन्ति / तथापि तेषां वचः श्रोतुश्चेतसि परमानन्दरसमुत्पादयतीत्यर्थः॥ 1 // अध्यात्मशास्त्रावगाहनतो गुणरत्नानि प्राप्यन्त इत्याह.. अध्यात्मशास्त्रमाधिमथितादागमोदधेः / नूयांसि गुणरत्नानि प्राप्यन्ते विबुधैर्न किम् // 20 // 18 // 6 // -अध्यात्मेति-अध्यात्मशास्त्रमाधिमथितात् अध्यात्मशास्त्रमेव हेमार्मेिरुपर्वतस्तेन मथितो विलोमितोऽध्यात्मवा