________________ षष्ठः प्रबं. श्रध्यात्मसार: सटीक // 21 // XHOSAS PARA शरीरेति-चीतरागस्य जिनेश्वरस्य / शरीररूपलावण्यवत्रध्वजादिन्तिः शरीर मलप्रस्वेदवर्जितगोदीरधवलरुधिरामिषसुगन्धिदेहो, रूपं सुरवरैः सकलशक्त्या निर्मिताङ्गुष्ठोन्मितरूपादनन्तगुणसुन्दरसुवर्णाद्याढ्यसमचतुरस्राकृतिः, लावण्यं स्वदेह नाममलेनाधःकृतरविप्रनरूपं, वप्रो मणिहेमरजतमयप्राकारत्रयोपशोनितपुष्पप्रकरादिमत्समवसरणं, उत्रं तारान्वितविधुमंझलानुकार्यातपत्रत्रयं, ध्वजो लघुपताकासहस्रोपशोनितसहस्रयोजनोत्तुङ्गदमशिखरः चतुःप्रतोलीषु महे ध्वजः, एतेषां पदानां घन्के कृते, ते आदयो येषां, आदिपदाद्देवउन्मुनिसुरागमनादयो ग्राह्याः, तैः / वर्णितैः प्रशंसितैः। वास्तवी वस्तुतः परमार्थेन निवृत्ता जाता या सा वास्तवी। उपवर्णना प्रशंसा स्तुतिः। न नैव स्यादित्यर्थः॥१२॥ व्यवहारस्तुतिः सेयं वीतरागात्मवर्तिनाम् / ज्ञानादीनां गुणानां तु वर्णना निश्चयस्तुतिः // 15 // __ व्यवहारेति-सा शरीराद्युपवर्णना / श्यमनन्तरोक्का / व्यवहारस्तुतिः व्यवहार उपचारोऽन्यस्यान्यत्वेन कल्पना तद्रूपा या स्तुतिः प्रशंसा सा व्यवहारस्तुतिः स्यात् / वीतरागात्मवर्तिनां विगतोऽत्यन्तपृथग्भूतो रागो मोहनीयकर्म यस्मात् स चासावात्मा च जीवविशेषस्तस्मिन् वर्तना स्थितिर्येषां ते तथा तेषां / ज्ञानादीनां ज्ञानं सर्वनावावनासिकेवलज्योतिः तदादि येषां, श्रादिपदाद्दर्शनवीर्यादयो ग्राह्याः। तेषां गुणानामात्मधर्माणां / तुः पादपूरणे / वर्णना या प्रशस्तिः सा / निश्चयस्तुतिर्वास्तविकरूपा प्रशस्तिः स्तोत्रमित्यर्थः // 125 // उक्तार्थे दृष्टान्तमाहपुरादिवर्णनाजाजा स्तुतः स्याउपचारतः / तत्त्वतः शौर्यगांजीर्यधैर्यादिगुणवर्णनात् // 156 // ARCHAEXAM RECIPE // 112n CAMA