SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ C ग्राह्याणि, तत् / नेत्रादिग्राह्यतापत्तेः नेत्रं चनुः तदादि येषां प्राणादीन्ज्यिाणां तेनेन्द्रियगणेन ग्राह्यता शेयता तस्या आपत्तिरनिष्टताप्राप्तिस्तस्या हेतोः / अयं नावः-यद्यहंताझानं शरीरजन्यं स्यात्तदा यथा शरीरधर्माणां वर्णगन्धरसादीनामिन्जियाह्यताऽस्ति, तथाऽहंताज्ञानमपि इन्जियाह्यं स्यात् , न च तदस्ति, तस्मादहंताप्रत्ययः शरीरधर्म एव न लवतीत्यर्थः // 5 // पुनरहंतादिज्ञानस्य शरीरधर्मताकथने दूषणान्तरमाह| शरीरस्यैव चात्मत्वे नानुनूतस्मृतिर्नवेत् / बालत्वादिदशानेदात्तस्यैकस्यानवस्थितेः // 6 // शरीरस्येति-एवोऽवधारणे / शरीरस्यैव केवलस्य / श्रात्मत्वे जीवत्वे सति / अनुजूतस्मृतिः पूर्वावस्थायामनुजूतस्य स्वप्राप्तस्य सुखमुःखादेः स्मृतिः कालान्तरे स्मरणं शिशोर्जन्मान्तरीयमातुः स्तनपानस्मरणवत् न जवेत्, तस्य जमात्मकत्वात् / च पुनः / तस्य शरीरस्य एकस्याक्तिीयस्य / बालत्वादिदशानेदात् बालत्वयौवनत्ववृश्चत्वादयो या दशा अवस्थास्तद्रूपो यो लेदोऽन्यप्रकारत्वं तस्मात् / अनवस्थितेः न अवस्थितिः अनवस्थितिस्तस्या अनवस्थितेः अन्यथात्वनवनहेतोः सर्वास्ववस्थास्वेकत्वं नास्ति, अहंताप्रत्ययस्य तु सर्वत्रैकत्वमतो न शरीरधर्मतेत्यर्थः॥ 16 // पुनः शरीरात्मनोरकताउन्नावे उपपत्तिं दर्शयतिनात्माङ्गं विगमेऽप्यस्य तलब्धानुस्मृतिर्यतः / व्यये गृहगवादस्य तब्बब्धार्थाधिगन्तृवत् // 7 // नात्माङ्गमिति-अङ्गं शरीरमेव आत्मा जीवो न जवति, नेदस्य दृश्यमानत्वात् / कुतः 1 यतो यस्मात् / अस्य AREE
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy