________________ चतुर्थप्रबं. श्रध्यात्म- शरीरसंबन्धिनश्चक्षुराद्यङ्गस्य / विगमेऽपि विनाशेऽपि / तलब्धानुस्मृतिः तेन चक्षुराद्यङ्गेन खब्धः प्राप्तो यो सारः रूपादिविषयस्तस्य अनुस्मृतिः कालान्तरे स्मरणमस्यात्मनो नवति / किंवत् ? गृहगवादस्य गृहं तनुतुह्यं सदनं तस्य | मटीकः गवाक्षश्चक्षुरादीन्जियतुभ्यं वातायनं तस्य / व्यये विनाशे तस्मिन् पतिते सति / तबब्धार्थाधिगन्तृवत् तेन गृहगवाक्षण लब्धाः प्राप्ता येऽर्था रूपादिपदार्थास्तेषामधिगन्ता ज्ञाता देवदत्तादिपुरुषस्तत् / शरीरगृहे स्थित आत्मा इन्जिय॥ 114 // गवादसमूहेन पूर्वदृष्टं शब्दादि पञ्चविषयं स्मरतीति गृहगवादाच्यां जिन्नपुरुषवत् शरीरेन्जियगणानिन्नस्यात्मनः स्मृतिर्नवतीत्यर्थः // 7 // ___एवं श्रुत्वा परः प्राह-चक्कुराधङ्गविगमे याऽनुजूतार्थस्मृतिरस्ति सा देहजन्यचैतन्यस्यैव विद्यते, न तु तद्व्यतिरिक्तात्मन इत्याह न दोषः कारणात कार्ये वासनासंक्रमाच्च न / व्रणस्य स्मरणापत्तेरंबानुनवसंक्रमात् // 7 // न दोष इति-कारणाच्चेतनोत्पत्तिहेतुनूतनूतसमुदायतःच पुनः। कार्ये देहे तजन्यचैतन्ये च / वासनासंक्रमात् वासनायाः स्मृतिहेतुदर्शनजोगादिसंस्कारस्य यः संक्रमः प्रवेशस्तस्मात् अङ्गविगमे तपलब्धार्थस्मरणस्य न दोषो न कश्चितिरोध उत्पद्यते / अत्र प्रतिविधीयते यद्येवं मन्यसे तन्नेति न जवति / कस्मादित्याह-अंबानुनवसंक्रमात् यदि दादेहेऽनुनवसंक्रमादङ्गविगमेऽपि देहस्य तदङ्गोपलब्धार्थस्मृतिनवति, तदाऽम्बा माता तयाऽनुजूता ये विषयसुखादिकार्थासस्तेषां योऽनुनवो मातुर्ज्ञानोत्पादस्तस्य यः संक्रमो गर्जगतपुत्रदेहे प्रवेशस्तस्मात् / चूणस्य गर्नस्थबालस्य / स्मरणापत्तेः // 11 //