________________ RECडरव- स्मरणं चिन्तनं तस्य या आपत्तिरनिष्टलावस्य प्राप्तिस्तस्या हेतोः / अत्रायं तात्पर्यार्थः-यदि देहव्यतिरिक्तज्ञातात्मा न विद्यते तर्हि चक्षुराद्यङ्गं देहः, तथा देहोऽपि देहोऽस्ति, तदनुजूतमर्थ तधिगमे देहे संक्रमति, तदा मातृदेहसंबछे भ्रूणदेहे मातृदेहानुनवस्य संक्रमो नवेत् विशेषानावान्यायस्य समानत्वात्, तच्च न जवति, अतो देहानिन्नद्रा आत्मास्तीत्यर्थः॥ 70 // उक्तार्थमेव विशदीकुर्वन्नाहनोपादानापादेयवासनास्थैर्यदर्शने / करादेरतथात्वेनायोग्यत्वाप्तेरणुस्थितौ // ए॥ नोपादानादिति-उपादानात् उपादानं देहनिष्पादकनूतसमुदायरूपकारणं तस्मात् / उपादेयवासनास्थैर्यदर्शने उपा|देया विशिष्टतावती सा चासौ वासना च स्मृतिहेतुसंस्कारः स्थैर्यदर्शनं च स्थैर्य निश्चितधारणावत्त्वं तद्युक्तं यद्दर्शन बुधिस्ते अपि नैव नवतः, अननुरूपकारणत्वात् / कस्मात् ? यतः करादेः करो हस्तः स श्रादिर्यस्य स करादिः, आदिपदात्पादांगुट्यादयो ग्राह्याः, तस्य / अतथात्वेन न तथाविधोऽतथा तन्नावस्तत्त्वं स्मृतिमत्त्वं तेन नपादानहेतुना न नवति / तथाऽणुस्थितौ अणवः परमाणवः तेषां या स्थितिः स्वरूपावस्थानमर्यादा तस्यां / अयोग्यत्वाप्तेः न योग्यमनुचितमयोग्यं तनावस्तत्त्वं तस्य या आप्तिः प्राप्तिः तस्याः सकाशादन्वयव्यतिरेकाच्यामननुरूपत्वेनाकारणता स्यात् / अत्रायं नावः यद्यचेतनस्वजावाद्भूतसंयोगरूपोपादानात् उक्तरूपे ज्ञानस्वनावे उपादेयवासनास्थैर्यदर्शने जवतः तेन च करादीनां स्मृतिमत्त्वं प्राप्तं, जूतसमवायरूपत्वात्तेषां, ततोऽचेतनावतां परमाणूनां करादेर्निष्पादनेऽयोग्यत्वं / न ह्यचे *ASHSASAUCASUSRETOR CA अ.२०