SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ पञ्चमप्रबं. अध्यात्म सारः सटीक // 15 // AASASASARASAARI वान् परित्यक्तबाह्याधिकरणः / तथा दृष्टेषु पौजलिकेषु पदार्थेषु / निर्वेदमौदासीन्यं / गतःप्राप्तः / तथानिहुतपराक्रमोऽनाबादितस्ववीर्य इत्यर्थः॥ 5 // निक्षिप्तदंको ध्यानाग्निदग्धपापेन्धनवजः।प्रतिश्रोतोऽनुगत्वेन लोकोत्तरचरित्रत // 53 // निक्षिप्तदंग इति–तथा निक्षिप्तदको निक्षिप्तो दूरीकृतो दंमः परप्राणापहारी स्वधर्मजीवनहरसर्वमनोवाकायजनितारंनो येन स तथा / तथा ध्यानाग्निदग्धपापेन्धनवजो ध्यानं धर्मशुक्खयोरेकतरं तदेवाग्निर्वहिस्तेन दग्धो ज्वाखितः पापेन्धनव्रजः पापमशुनं कर्म तदेवेन्धनत्रजः काष्ठनिकरो येन स तथा / तथा प्रतिश्रोतोऽनुगत्वेन प्रतीति प्रतिकूलो लोकप्रवाहापेक्ष्या यः श्रोतो गमनप्रवाहप्रवृत्तिः तदनुगः तदनुप्राप्तः तन्नावस्तत्त्वं तेन / खोकोत्तरचरित्रनृत् खोकोत्तरमलौकिकमत्युत्तमं चरित्रं सुध्यानादिलीलानुष्ठानं बिलर्ति धारयतीति एवंजूतः सन्नित्यथः॥ 23 // __ लब्धान् कामान् बहिःकुर्वन्नकुर्वन् बहुरूपताम् / स्फारीकुर्वन् परं चारपरं च निमीलयन् // 5 // | लब्धानिति-सब्धान प्राप्तान् / कामान् इष्टनोगान् / बहिःकुर्वन् मनोगृहानिष्कासयन् / तथा बहुरूपतां बहूनि च तानि रूपाणि चाकृतयो विचित्रनेपथ्या इति यावत् तेषां जावो बहुरूपता क्षणं मौनी रुणं ध्यानी क्षणं रागी क्षणं विरागी इत्यादिरूपा च तां / अकुर्वन् वर्जयन् / तथा परं चतुः परं प्रधानं ज्ञानरूपं चकुर्नेत्रं स्फारीकुर्वन् विमलत्वेन विकाशयन् / च पुनः / अपरमनुत्तमं चर्मनेत्रमज्ञानं वा / निमीखयन् ध्यानखयाय संकोचयन, अज्ञानं च विलीन न कुर्वन्नित्यर्थः // 54 // CHOISIRASAASASALARIS // 14 //
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy