SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ संनिरुध्येति-तथा आत्मना शुधोपयोगरूपेण / श्रात्मानं मनोरूपं / संनिरुध्य सं सम्यकूप्रयत्लेन निरुद्ध्य स्वात्मनि लयं कृत्वा / स्थितः स्वस्वरूपेणावस्थितः। तथा स्वकृतकर्मजित् स्वयं रागादिपरिणतेनात्मना कृतमात्मनि बन्धसंयोगतया निष्पादितं कर्म शुनाशुनं ज्ञानावरणीयादिकं तत् जिनत्ति विदारयतीति तथा / तथा हवप्रयत्नोपरतो हठ इन्धियमनसो रोधने बलात्कारः कदाग्रहो वा तत्र प्रयत्न उद्यमस्तस्माऽपरतो निवृत्तः / कुतः ? सहजाचारसेवनात् सहजः सहजनितस्वजावस्तद्रूपो य आचार आत्माचरितव्यवहारस्तस्य यत्सेवनमाराधनं तस्मादेवं विधः सन्नित्यर्थः॥५०॥ लोकसंझाविनिर्मुक्तो मिथ्याचारप्रपञ्चहृत् / उखसत्कंमकस्थानः परेण परमाश्रितः॥५१॥ | लोकसंशति-तथा लोकसंझाविनिर्मुक्तो लोकः प्राकृतजनस्तस्य दृष्टादृष्टत्वेन कृता संझा बुधिस्तया विशेषेण निर्मुक्तो रहितः परमार्थदर्शीत्यर्थः / तथा मिथ्याचारप्रपञ्चहृत् मिथ्या विपरीतो य आचारः कर्तव्यरूपस्तस्य प्रपञ्चो विस्तारस्तं हरतीति मिथ्याचारप्रपञ्चहृत् सकसविपर्यासपरिहारीत्यर्थः। तथा उनसत्कमकस्थान जलसन्ति वृद्धिं गन्ति कंकानि अडखोन्मिताकाशखंगतप्रदेशराशिप्रमाणानि स्थानानि संयमाध्यवसायतारतम्यजनिताः परिणतिविशेषा यस्य सः। तथा परेण प्रकर्षयोगेन / परमाश्रितः परमा महोज्वलदशा तामाश्रितः प्राप्त इत्यर्थः॥५१॥ | श्रधावानाझ्या युक्तः शस्त्रातीतो यशस्त्रवान् / गतो दृष्टेषु निर्वेदमनिहतपराक्रमः॥५॥ अशावानिति–तथा अमावान् मोहे सानिलाषः / तथा आझया युक्तो जिनाज्ञाराधनतत्परः / तथा शस्त्रातीतः श-12 स्त्राणि जावधर्मविदारणसमर्थानि अशुजाध्यवसायरूपजावप्रहरणानि तेन्योऽतीतोऽतिक्रान्तः / हि स्फुटं। तथाऽशस्त्र पञ्चहृत् सकसविपर्यासारप्रपञ्चहत् मिथ्या विपरीतास्वन कृता संज्ञा बुधिस्तया विनय
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy