SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ पश्यन्नन्तर्गतान् जावान् पूर्णजावमुपागतः / जुञ्जानोऽध्यात्मसाम्राज्यमवशिष्टं न पश्यति // 55 // __ पश्यन्निति-तथा अन्तर्गतान् स्वात्मनि व्यवस्थितान् / जावान् उत्पादादिनानापर्यायान् ज्ञानादिगुणवृद्ध्यंशान् वा। पश्यन् विलोकयन् / तथा पूर्णनावं सकलेचासमाप्तिनावं / उपागतः प्राप्तः। तथाऽध्यात्मसाम्राज्यं अध्यात्मरूपमात्म. संपद्रुपं साम्राज्यं परमैश्वर्यं / जुञ्जानो विलसन् / एतादृशः पुमान् / अवशिष्टमुक्तकृत्येन्योऽतिरिक्तमुचरितशेषकार्यमिति यावत् / न पश्यति न विलोकयति स्वकार्येऽप्रयोजकत्वेन निष्प्रयोजनत्वात् उक्तलक्षणयुक्तो ज्ञानयोगी जवतीत्यर्थः॥५॥ ज्ञानयोग सति स्वकार्येऽप्रयोज एतादृशः पुमान् / प्राप्तः / तथाऽध्या श्रेष्ठो हि ज्ञानयोगोऽयमध्यात्मन्येव यङगौ। बन्धप्रमोदं जगवान् लोकसारे सुनिश्चितम् // 56 // श्रेष्ठ इति-अध्यात्मनि अध्यात्ममार्गसिकौ / अयं प्रोक्तरूपः / ज्ञानयोगो ज्ञानरूपमोकोपायः / श्रेष्ठोऽतिशयेन प्रशस्यः / कुतः 1 यद्यस्मात् जगवान् वर्धमानस्वामी लोकसारे लोकसारनाम्नि प्रथमांगपञ्चमाध्ययने / सुनिश्चितं सुतरां| निर्धारितं बन्धप्रमोदं कर्मबन्धनेन्यः प्रकर्षेण मोदो मुक्तिस्तं / जगौ प्रोक्तवानित्यर्थः // 26 // यबोकसारे प्रोक्तं तदेव दर्शयति| उपयोगैकसारत्वादाश्वसंमोहबोधतः / मोक्षाप्तेयुज्यते चैतत्तथा चोक्तं परैरपि // 57 // उपयोगेति-उपयोगैकसारत्वात् अध्यात्मरूपसाधनं हि उपयोग इष्टे साध्ये मनस एकाग्रलक्ष्यता स एवैकोऽदितीयः। सारः प्रधानं तनावस्तत्त्वं तस्मात् / आशु शीघ्रं / असंमोहबोधतोऽसंमोहो घ्रान्तिवर्जितो यो बोधो शानं तस्मात् / मो
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy