SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ पञ्चप्रमबं. अध्यात्मसारः सटीकः // 15 // काः शिवपदमाप्तेः एतत् पूर्वोक्ताध्यात्म / युज्यते युक्तियुक्तं वर्तते / अतो मोक्षसाधने ज्ञानयोगस्यैव प्राधान्यं व्यज्यत इत्यर्थः। तथा च तेनैव प्रकारेण / परासादिनिरुक्तं कथितमित्यर्थः॥ 7 // यमुक्तं तदाहतपखिन्योऽधिको योगी ज्ञानिन्योऽप्यधिको मतः। कर्मियश्चाधिको योगी तस्माद्योगी नवार्जुन // 5 // * तपस्विन्य इति हे अर्जुन योगी ज्ञानयोगवान् पुमान् / तपस्विन्यः तपो मासोपवासादिरूपमस्ति येषां तेन्यः। श्रधिकः प्रधानोऽस्ति / तथा शानियोऽपि वेदादिशास्त्रविनयोऽपि / अधिको मतोऽतिप्रधानत्वेन कथितः / च पुनः। कर्मिन्यो वेदोक्तकर्मकांमकारिन्यः। अधिकः श्रेष्ठोऽस्ति निवृत्तिपरत्वात् / तस्मात् प्रोक्तगुणप्रापकत्वात् / हे अर्जुन पांमवश्रेष्ठ त्वं योगी ज्ञानोपायवान् जव इत्यर्थः॥ // अस्यैव श्रेष्ठतामाह| समापत्तिरित व्यक्तमात्मनः परमात्मनि / अनेदोपासनारूपस्ततः श्रेष्ठतरो ह्ययम् // 5 // __समापत्तिरिति-हास्मिन् ज्ञानयोगे वर्तमानस्य / आत्मनः प्राणिनः / परमात्मनि पूर्णब्रह्मणि / समापत्तिः समतिशयेनापत्तिः ध्याताध्येयानेदेनकताप्राप्तिः स्यात् / ततस्तस्मातहेतोः / अयं ज्ञानयोगः। श्रजेदोपासनारूपो नास्ति जेदोऽन्तरं विशेषो वा स्वात्मपरमात्मनोर्यस्यां सा चासावुपासना च देवाराधना सैव रूपं स्वजावो यस्य सः। हि नि-15 श्चयेन / श्रेष्ठतरोऽन्ययोगेन्यः प्रधानतरोऽस्तीत्यर्थः॥ एए॥ ॥१ए।
SR No.600452
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Gambhirvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1915
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy